आधिक

From Wiktionary, the free dictionary
Archived revision by JainismWikipedian (talk | contribs) as of 10:00, 28 August 2018.
Jump to navigation Jump to search

Hindi

Etymology

Sanskrit आधिक (ādhika)

Pronunciation

Noun

Lua error in Module:hi-pa-headword at line 22: Invalid gender: n

  1. (arithmetic) plus sign, addition sign

Declension


Sanskrit

Pronunciation

Noun

आधिक (ādhika) stemn

  1. (arithmetic) plus sign, addition sign

Declension

Neuter a-stem declension of आधिक (ādhika)
Singular Dual Plural
Nominative आधिकम्
ādhikam
आधिके
ādhike
आधिकानि / आधिका¹
ādhikāni / ādhikā¹
Vocative आधिक
ādhika
आधिके
ādhike
आधिकानि / आधिका¹
ādhikāni / ādhikā¹
Accusative आधिकम्
ādhikam
आधिके
ādhike
आधिकानि / आधिका¹
ādhikāni / ādhikā¹
Instrumental आधिकेन
ādhikena
आधिकाभ्याम्
ādhikābhyām
आधिकैः / आधिकेभिः¹
ādhikaiḥ / ādhikebhiḥ¹
Dative आधिकाय
ādhikāya
आधिकाभ्याम्
ādhikābhyām
आधिकेभ्यः
ādhikebhyaḥ
Ablative आधिकात्
ādhikāt
आधिकाभ्याम्
ādhikābhyām
आधिकेभ्यः
ādhikebhyaḥ
Genitive आधिकस्य
ādhikasya
आधिकयोः
ādhikayoḥ
आधिकानाम्
ādhikānām
Locative आधिके
ādhike
आधिकयोः
ādhikayoḥ
आधिकेषु
ādhikeṣu
Notes
  • ¹Vedic