इष्टि

From Wiktionary, the free dictionary
Archived revision by Hölderlin2019 (talk | contribs) as of 15:07, 1 April 2019.
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit

Etymology

Pronunciation

Noun

इष्टि (iṣṭíf

  1. impulse, acceleration, hurry
  2. invitation
  3. order
  4. dispatch

Declension

Feminine i-stem declension of इष्टि (iṣṭí)
Singular Dual Plural
Nominative इष्टिः
iṣṭíḥ
इष्टी
iṣṭī́
इष्टयः
iṣṭáyaḥ
Vocative इष्टे
íṣṭe
इष्टी
íṣṭī
इष्टयः
íṣṭayaḥ
Accusative इष्टिम्
iṣṭím
इष्टी
iṣṭī́
इष्टीः
iṣṭī́ḥ
Instrumental इष्ट्या / इष्टी¹
iṣṭyā́ / iṣṭī́¹
इष्टिभ्याम्
iṣṭíbhyām
इष्टिभिः
iṣṭíbhiḥ
Dative इष्टये / इष्ट्यै² / इष्टी¹
iṣṭáye / iṣṭyaí² / iṣṭī́¹
इष्टिभ्याम्
iṣṭíbhyām
इष्टिभ्यः
iṣṭíbhyaḥ
Ablative इष्टेः / इष्ट्याः² / इष्ट्यै³
iṣṭéḥ / iṣṭyā́ḥ² / iṣṭyaí³
इष्टिभ्याम्
iṣṭíbhyām
इष्टिभ्यः
iṣṭíbhyaḥ
Genitive इष्टेः / इष्ट्याः² / इष्ट्यै³
iṣṭéḥ / iṣṭyā́ḥ² / iṣṭyaí³
इष्ट्योः
iṣṭyóḥ
इष्टीनाम्
iṣṭīnā́m
Locative इष्टौ / इष्ट्याम्² / इष्टा¹
iṣṭaú / iṣṭyā́m² / iṣṭā́¹
इष्ट्योः
iṣṭyóḥ
इष्टिषु
iṣṭíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Noun

इष्टि (iṣṭíf

  1. seeking, going after
  2. endeavoring to obtain
  3. wish, request, desire
  4. any desired object
  5. a desired rule, a desideratum, a name applied to the statements of grammarians who are considered as authoritative.

Declension

Feminine i-stem declension of इष्टि (iṣṭí)
Singular Dual Plural
Nominative इष्टिः
iṣṭíḥ
इष्टी
iṣṭī́
इष्टयः
iṣṭáyaḥ
Vocative इष्टे
íṣṭe
इष्टी
íṣṭī
इष्टयः
íṣṭayaḥ
Accusative इष्टिम्
iṣṭím
इष्टी
iṣṭī́
इष्टीः
iṣṭī́ḥ
Instrumental इष्ट्या / इष्टी¹
iṣṭyā́ / iṣṭī́¹
इष्टिभ्याम्
iṣṭíbhyām
इष्टिभिः
iṣṭíbhiḥ
Dative इष्टये / इष्ट्यै² / इष्टी¹
iṣṭáye / iṣṭyaí² / iṣṭī́¹
इष्टिभ्याम्
iṣṭíbhyām
इष्टिभ्यः
iṣṭíbhyaḥ
Ablative इष्टेः / इष्ट्याः² / इष्ट्यै³
iṣṭéḥ / iṣṭyā́ḥ² / iṣṭyaí³
इष्टिभ्याम्
iṣṭíbhyām
इष्टिभ्यः
iṣṭíbhyaḥ
Genitive इष्टेः / इष्ट्याः² / इष्ट्यै³
iṣṭéḥ / iṣṭyā́ḥ² / iṣṭyaí³
इष्ट्योः
iṣṭyóḥ
इष्टीनाम्
iṣṭīnā́m
Locative इष्टौ / इष्ट्याम्² / इष्टा¹
iṣṭaú / iṣṭyā́m² / iṣṭā́¹
इष्ट्योः
iṣṭyóḥ
इष्टिषु
iṣṭíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Pronunciation

Noun

इष्टि (íṣṭif

  1. sacrificing, sacrifice
  2. an oblation consisting of butter or fruits, opposed to the sacrifice of an animal or Soma

Declension

Feminine i-stem declension of इष्टि (íṣṭi)
Singular Dual Plural
Nominative इष्टिः
íṣṭiḥ
इष्टी
íṣṭī
इष्टयः
íṣṭayaḥ
Vocative इष्टे
íṣṭe
इष्टी
íṣṭī
इष्टयः
íṣṭayaḥ
Accusative इष्टिम्
íṣṭim
इष्टी
íṣṭī
इष्टीः
íṣṭīḥ
Instrumental इष्ट्या / इष्टी¹
íṣṭyā / íṣṭī¹
इष्टिभ्याम्
íṣṭibhyām
इष्टिभिः
íṣṭibhiḥ
Dative इष्टये / इष्ट्यै² / इष्टी¹
íṣṭaye / íṣṭyai² / íṣṭī¹
इष्टिभ्याम्
íṣṭibhyām
इष्टिभ्यः
íṣṭibhyaḥ
Ablative इष्टेः / इष्ट्याः² / इष्ट्यै³
íṣṭeḥ / íṣṭyāḥ² / íṣṭyai³
इष्टिभ्याम्
íṣṭibhyām
इष्टिभ्यः
íṣṭibhyaḥ
Genitive इष्टेः / इष्ट्याः² / इष्ट्यै³
íṣṭeḥ / íṣṭyāḥ² / íṣṭyai³
इष्ट्योः
íṣṭyoḥ
इष्टीनाम्
íṣṭīnām
Locative इष्टौ / इष्ट्याम्² / इष्टा¹
íṣṭau / íṣṭyām² / íṣṭā¹
इष्ट्योः
íṣṭyoḥ
इष्टिषु
íṣṭiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas