जुवस्

From Wiktionary, the free dictionary
Archived revision by 68.2.95.244 (talk) as of 09:49, 12 March 2019.
Jump to navigation Jump to search

Sanskrit

Etymology

Derived from जू (√jū).

Pronunciation

Noun

जुवस् (júvas) stemn

  1. celerity, quickness, speed
    ā́ naḥ soma sáho júvo rūpáṃ ná várcase bʰara

Declension

Neuter as-stem declension of जुवस् (júvas)
Singular Dual Plural
Nominative जुवः
júvaḥ
जुवसी
júvasī
जुवांसि
júvāṃsi
Vocative जुवः
júvaḥ
जुवसी
júvasī
जुवांसि
júvāṃsi
Accusative जुवः
júvaḥ
जुवसी
júvasī
जुवांसि
júvāṃsi
Instrumental जुवसा
júvasā
जुवोभ्याम्
júvobhyām
जुवोभिः
júvobhiḥ
Dative जुवसे
júvase
जुवोभ्याम्
júvobhyām
जुवोभ्यः
júvobhyaḥ
Ablative जुवसः
júvasaḥ
जुवोभ्याम्
júvobhyām
जुवोभ्यः
júvobhyaḥ
Genitive जुवसः
júvasaḥ
जुवसोः
júvasoḥ
जुवसाम्
júvasām
Locative जुवसि
júvasi
जुवसोः
júvasoḥ
जुवःसु
júvaḥsu