तुर

From Wiktionary, the free dictionary
Archived revision by Djkcel (talk | contribs) as of 20:19, 11 June 2019.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-European *teur (strong), related to Gaulish *au-tura (forceless); compare the name of the Gallic settlement Autricum.

Pronunciation

Adjective

तुर (turá)

  1. quick , willing , prompt
  2. strong , powerful , excelling , rich , abundant

Declension

Masculine a-stem declension of तुर (turá)
Singular Dual Plural
Nominative तुरः
turáḥ
तुरौ / तुरा¹
turaú / turā́¹
तुराः / तुरासः¹
turā́ḥ / turā́saḥ¹
Vocative तुर
túra
तुरौ / तुरा¹
túrau / túrā¹
तुराः / तुरासः¹
túrāḥ / túrāsaḥ¹
Accusative तुरम्
turám
तुरौ / तुरा¹
turaú / turā́¹
तुरान्
turā́n
Instrumental तुरेण
turéṇa
तुराभ्याम्
turā́bhyām
तुरैः / तुरेभिः¹
turaíḥ / turébhiḥ¹
Dative तुराय
turā́ya
तुराभ्याम्
turā́bhyām
तुरेभ्यः
turébhyaḥ
Ablative तुरात्
turā́t
तुराभ्याम्
turā́bhyām
तुरेभ्यः
turébhyaḥ
Genitive तुरस्य
turásya
तुरयोः
turáyoḥ
तुराणाम्
turā́ṇām
Locative तुरे
turé
तुरयोः
turáyoḥ
तुरेषु
turéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तुरा (turā́)
Singular Dual Plural
Nominative तुरा
turā́
तुरे
turé
तुराः
turā́ḥ
Vocative तुरे
túre
तुरे
túre
तुराः
túrāḥ
Accusative तुराम्
turā́m
तुरे
turé
तुराः
turā́ḥ
Instrumental तुरया / तुरा¹
turáyā / turā́¹
तुराभ्याम्
turā́bhyām
तुराभिः
turā́bhiḥ
Dative तुरायै
turā́yai
तुराभ्याम्
turā́bhyām
तुराभ्यः
turā́bhyaḥ
Ablative तुरायाः / तुरायै²
turā́yāḥ / turā́yai²
तुराभ्याम्
turā́bhyām
तुराभ्यः
turā́bhyaḥ
Genitive तुरायाः / तुरायै²
turā́yāḥ / turā́yai²
तुरयोः
turáyoḥ
तुराणाम्
turā́ṇām
Locative तुरायाम्
turā́yām
तुरयोः
turáyoḥ
तुरासु
turā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तुर (turá)
Singular Dual Plural
Nominative तुरम्
turám
तुरे
turé
तुराणि / तुरा¹
turā́ṇi / turā́¹
Vocative तुर
túra
तुरे
túre
तुराणि / तुरा¹
túrāṇi / túrā¹
Accusative तुरम्
turám
तुरे
turé
तुराणि / तुरा¹
turā́ṇi / turā́¹
Instrumental तुरेण
turéṇa
तुराभ्याम्
turā́bhyām
तुरैः / तुरेभिः¹
turaíḥ / turébhiḥ¹
Dative तुराय
turā́ya
तुराभ्याम्
turā́bhyām
तुरेभ्यः
turébhyaḥ
Ablative तुरात्
turā́t
तुराभ्याम्
turā́bhyām
तुरेभ्यः
turébhyaḥ
Genitive तुरस्य
turásya
तुरयोः
turáyoḥ
तुराणाम्
turā́ṇām
Locative तुरे
turé
तुरयोः
turáyoḥ
तुरेषु
turéṣu
Notes
  • ¹Vedic

Adjective

तुर (turá)

  1. hurt

Declension

Masculine a-stem declension of तुर (turá)
Singular Dual Plural
Nominative तुरः
turáḥ
तुरौ / तुरा¹
turaú / turā́¹
तुराः / तुरासः¹
turā́ḥ / turā́saḥ¹
Vocative तुर
túra
तुरौ / तुरा¹
túrau / túrā¹
तुराः / तुरासः¹
túrāḥ / túrāsaḥ¹
Accusative तुरम्
turám
तुरौ / तुरा¹
turaú / turā́¹
तुरान्
turā́n
Instrumental तुरेण
turéṇa
तुराभ्याम्
turā́bhyām
तुरैः / तुरेभिः¹
turaíḥ / turébhiḥ¹
Dative तुराय
turā́ya
तुराभ्याम्
turā́bhyām
तुरेभ्यः
turébhyaḥ
Ablative तुरात्
turā́t
तुराभ्याम्
turā́bhyām
तुरेभ्यः
turébhyaḥ
Genitive तुरस्य
turásya
तुरयोः
turáyoḥ
तुराणाम्
turā́ṇām
Locative तुरे
turé
तुरयोः
turáyoḥ
तुरेषु
turéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तुरा (turā́)
Singular Dual Plural
Nominative तुरा
turā́
तुरे
turé
तुराः
turā́ḥ
Vocative तुरे
túre
तुरे
túre
तुराः
túrāḥ
Accusative तुराम्
turā́m
तुरे
turé
तुराः
turā́ḥ
Instrumental तुरया / तुरा¹
turáyā / turā́¹
तुराभ्याम्
turā́bhyām
तुराभिः
turā́bhiḥ
Dative तुरायै
turā́yai
तुराभ्याम्
turā́bhyām
तुराभ्यः
turā́bhyaḥ
Ablative तुरायाः / तुरायै²
turā́yāḥ / turā́yai²
तुराभ्याम्
turā́bhyām
तुराभ्यः
turā́bhyaḥ
Genitive तुरायाः / तुरायै²
turā́yāḥ / turā́yai²
तुरयोः
turáyoḥ
तुराणाम्
turā́ṇām
Locative तुरायाम्
turā́yām
तुरयोः
turáyoḥ
तुरासु
turā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तुर (turá)
Singular Dual Plural
Nominative तुरम्
turám
तुरे
turé
तुराणि / तुरा¹
turā́ṇi / turā́¹
Vocative तुर
túra
तुरे
túre
तुराणि / तुरा¹
túrāṇi / túrā¹
Accusative तुरम्
turám
तुरे
turé
तुराणि / तुरा¹
turā́ṇi / turā́¹
Instrumental तुरेण
turéṇa
तुराभ्याम्
turā́bhyām
तुरैः / तुरेभिः¹
turaíḥ / turébhiḥ¹
Dative तुराय
turā́ya
तुराभ्याम्
turā́bhyām
तुरेभ्यः
turébhyaḥ
Ablative तुरात्
turā́t
तुराभ्याम्
turā́bhyām
तुरेभ्यः
turébhyaḥ
Genitive तुरस्य
turásya
तुरयोः
turáyoḥ
तुराणाम्
turā́ṇām
Locative तुरे
turé
तुरयोः
turáyoḥ
तुरेषु
turéṣu
Notes
  • ¹Vedic

References

  • Taylor, Isaac (1898): Names and Their Histories: A Handbook of Historical Geography and Topographical Nomenclature