दानु

From Wiktionary, the free dictionary
Archived revision by Hölderlin2019 (talk | contribs) as of 08:21, 7 September 2019.
Jump to navigation Jump to search

Sanskrit

Etymology 1

Pronunciation

Adjective

दानु (dā́nu) stem

  1. valiant, victor, conqueror

Declension

Masculine u-stem declension of दानु (dā́nu)
Singular Dual Plural
Nominative दानुः
dā́nuḥ
दानू
dā́nū
दानवः
dā́navaḥ
Vocative दानो
dā́no
दानू
dā́nū
दानवः
dā́navaḥ
Accusative दानुम्
dā́num
दानू
dā́nū
दानून्
dā́nūn
Instrumental दानुना / दान्वा¹
dā́nunā / dā́nvā¹
दानुभ्याम्
dā́nubhyām
दानुभिः
dā́nubhiḥ
Dative दानवे / दान्वे¹
dā́nave / dā́nve¹
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Ablative दानोः / दान्वः¹
dā́noḥ / dā́nvaḥ¹
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Genitive दानोः / दान्वः¹
dā́noḥ / dā́nvaḥ¹
दान्वोः
dā́nvoḥ
दानूनाम्
dā́nūnām
Locative दानौ
dā́nau
दान्वोः
dā́nvoḥ
दानुषु
dā́nuṣu
Notes
  • ¹Vedic
Feminine u-stem declension of दानु (dā́nu)
Singular Dual Plural
Nominative दानुः
dā́nuḥ
दानू
dā́nū
दानवः
dā́navaḥ
Vocative दानो
dā́no
दानू
dā́nū
दानवः
dā́navaḥ
Accusative दानुम्
dā́num
दानू
dā́nū
दानूः
dā́nūḥ
Instrumental दान्वा
dā́nvā
दानुभ्याम्
dā́nubhyām
दानुभिः
dā́nubhiḥ
Dative दानवे / दान्वै¹
dā́nave / dā́nvai¹
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Ablative दानोः / दान्वाः¹ / दान्वै²
dā́noḥ / dā́nvāḥ¹ / dā́nvai²
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Genitive दानोः / दान्वाः¹ / दान्वै²
dā́noḥ / dā́nvāḥ¹ / dā́nvai²
दान्वोः
dā́nvoḥ
दानूनाम्
dā́nūnām
Locative दानौ / दान्वाम्¹
dā́nau / dā́nvām¹
दान्वोः
dā́nvoḥ
दानुषु
dā́nuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of दानु (dā́nu)
Singular Dual Plural
Nominative दानु
dā́nu
दानुनी
dā́nunī
दानूनि / दानु¹ / दानू¹
dā́nūni / dā́nu¹ / dā́nū¹
Vocative दानु / दानो
dā́nu / dā́no
दानुनी
dā́nunī
दानूनि / दानु¹ / दानू¹
dā́nūni / dā́nu¹ / dā́nū¹
Accusative दानु
dā́nu
दानुनी
dā́nunī
दानूनि / दानु¹ / दानू¹
dā́nūni / dā́nu¹ / dā́nū¹
Instrumental दानुना / दान्वा¹
dā́nunā / dā́nvā¹
दानुभ्याम्
dā́nubhyām
दानुभिः
dā́nubhiḥ
Dative दानुने / दानवे¹ / दान्वे¹
dā́nune / dā́nave¹ / dā́nve¹
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Ablative दानुनः / दानोः¹ / दान्वः¹
dā́nunaḥ / dā́noḥ¹ / dā́nvaḥ¹
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Genitive दानुनः / दानोः¹ / दान्वः¹
dā́nunaḥ / dā́noḥ¹ / dā́nvaḥ¹
दानुनोः
dā́nunoḥ
दानूनाम्
dā́nūnām
Locative दानुनि / दानौ¹
dā́nuni / dā́nau¹
दानुनोः
dā́nunoḥ
दानुषु
dā́nuṣu
Notes
  • ¹Vedic

Etymology 2

Possible shared Proto-Indo-European origin with Ancient Greek δρόσος (drósos, dew), though Beekes suggests that the latter is probably Pre-Greek instead.

Noun

दानु (dā́nu) stemn

  1. a fluid, drop, dew

Declension

Neuter u-stem declension of दानु (dā́nu)
Singular Dual Plural
Nominative दानु
dā́nu
दानुनी
dā́nunī
दानूनि / दानु¹ / दानू¹
dā́nūni / dā́nu¹ / dā́nū¹
Vocative दानु / दानो
dā́nu / dā́no
दानुनी
dā́nunī
दानूनि / दानु¹ / दानू¹
dā́nūni / dā́nu¹ / dā́nū¹
Accusative दानु
dā́nu
दानुनी
dā́nunī
दानूनि / दानु¹ / दानू¹
dā́nūni / dā́nu¹ / dā́nū¹
Instrumental दानुना / दान्वा¹
dā́nunā / dā́nvā¹
दानुभ्याम्
dā́nubhyām
दानुभिः
dā́nubhiḥ
Dative दानुने / दानवे¹ / दान्वे¹
dā́nune / dā́nave¹ / dā́nve¹
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Ablative दानुनः / दानोः¹ / दान्वः¹
dā́nunaḥ / dā́noḥ¹ / dā́nvaḥ¹
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Genitive दानुनः / दानोः¹ / दान्वः¹
dā́nunaḥ / dā́noḥ¹ / dā́nvaḥ¹
दानुनोः
dā́nunoḥ
दानूनाम्
dā́nūnām
Locative दानुनि / दानौ¹
dā́nuni / dā́nau¹
दानुनोः
dā́nunoḥ
दानुषु
dā́nuṣu
Notes
  • ¹Vedic

Noun

दानु (dā́nu) stemm

  1. class of demons

Declension

Masculine u-stem declension of दानु (dā́nu)
Singular Dual Plural
Nominative दानुः
dā́nuḥ
दानू
dā́nū
दानवः
dā́navaḥ
Vocative दानो
dā́no
दानू
dā́nū
दानवः
dā́navaḥ
Accusative दानुम्
dā́num
दानू
dā́nū
दानून्
dā́nūn
Instrumental दानुना / दान्वा¹
dā́nunā / dā́nvā¹
दानुभ्याम्
dā́nubhyām
दानुभिः
dā́nubhiḥ
Dative दानवे / दान्वे¹
dā́nave / dā́nve¹
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Ablative दानोः / दान्वः¹
dā́noḥ / dā́nvaḥ¹
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Genitive दानोः / दान्वः¹
dā́noḥ / dā́nvaḥ¹
दान्वोः
dā́nvoḥ
दानूनाम्
dā́nūnām
Locative दानौ
dā́nau
दान्वोः
dā́nvoḥ
दानुषु
dā́nuṣu
Notes
  • ¹Vedic

References

  • Beekes, Robert S. P. (2010) Etymological Dictionary of Greek (Leiden Indo-European Etymological Dictionary Series; 10), with the assistance of Lucien van Beek, Leiden, Boston: Brill, →ISBN