पुण्डरीक

From Wiktionary, the free dictionary
Archived revision by WingerBot (talk | contribs) as of 09:55, 9 October 2019.
Jump to navigation Jump to search

Pali

Alternative forms

Noun

पुण्डरीक ?

  1. Devanagari script form of puṇḍarīka

Sanskrit

Alternative forms

Pronunciation

Noun

पुण्डरीक (puṇḍárīka) stemn

  1. lotus-flower (especially one that is white)
  2. a mark on the forehead
  3. a male given name

Declension

Neuter a-stem declension of पुण्डरीक (puṇḍárīka)
Singular Dual Plural
Nominative पुण्डरीकम्
puṇḍárīkam
पुण्डरीके
puṇḍárīke
पुण्डरीकाणि / पुण्डरीका¹
puṇḍárīkāṇi / puṇḍárīkā¹
Vocative पुण्डरीक
púṇḍarīka
पुण्डरीके
púṇḍarīke
पुण्डरीकाणि / पुण्डरीका¹
púṇḍarīkāṇi / púṇḍarīkā¹
Accusative पुण्डरीकम्
puṇḍárīkam
पुण्डरीके
puṇḍárīke
पुण्डरीकाणि / पुण्डरीका¹
puṇḍárīkāṇi / puṇḍárīkā¹
Instrumental पुण्डरीकेण
puṇḍárīkeṇa
पुण्डरीकाभ्याम्
puṇḍárīkābhyām
पुण्डरीकैः / पुण्डरीकेभिः¹
puṇḍárīkaiḥ / puṇḍárīkebhiḥ¹
Dative पुण्डरीकाय
puṇḍárīkāya
पुण्डरीकाभ्याम्
puṇḍárīkābhyām
पुण्डरीकेभ्यः
puṇḍárīkebhyaḥ
Ablative पुण्डरीकात्
puṇḍárīkāt
पुण्डरीकाभ्याम्
puṇḍárīkābhyām
पुण्डरीकेभ्यः
puṇḍárīkebhyaḥ
Genitive पुण्डरीकस्य
puṇḍárīkasya
पुण्डरीकयोः
puṇḍárīkayoḥ
पुण्डरीकाणाम्
puṇḍárīkāṇām
Locative पुण्डरीके
puṇḍárīke
पुण्डरीकयोः
puṇḍárīkayoḥ
पुण्डरीकेषु
puṇḍárīkeṣu
Notes
  • ¹Vedic

Noun

पुण्डरीक (puṇḍárīka) stemm

  1. a male given name

Declension

Masculine a-stem declension of पुण्डरीक (puṇḍárīka)
Singular Dual Plural
Nominative पुण्डरीकः
puṇḍárīkaḥ
पुण्डरीकौ / पुण्डरीका¹
puṇḍárīkau / puṇḍárīkā¹
पुण्डरीकाः / पुण्डरीकासः¹
puṇḍárīkāḥ / puṇḍárīkāsaḥ¹
Vocative पुण्डरीक
púṇḍarīka
पुण्डरीकौ / पुण्डरीका¹
púṇḍarīkau / púṇḍarīkā¹
पुण्डरीकाः / पुण्डरीकासः¹
púṇḍarīkāḥ / púṇḍarīkāsaḥ¹
Accusative पुण्डरीकम्
puṇḍárīkam
पुण्डरीकौ / पुण्डरीका¹
puṇḍárīkau / puṇḍárīkā¹
पुण्डरीकान्
puṇḍárīkān
Instrumental पुण्डरीकेण
puṇḍárīkeṇa
पुण्डरीकाभ्याम्
puṇḍárīkābhyām
पुण्डरीकैः / पुण्डरीकेभिः¹
puṇḍárīkaiḥ / puṇḍárīkebhiḥ¹
Dative पुण्डरीकाय
puṇḍárīkāya
पुण्डरीकाभ्याम्
puṇḍárīkābhyām
पुण्डरीकेभ्यः
puṇḍárīkebhyaḥ
Ablative पुण्डरीकात्
puṇḍárīkāt
पुण्डरीकाभ्याम्
puṇḍárīkābhyām
पुण्डरीकेभ्यः
puṇḍárīkebhyaḥ
Genitive पुण्डरीकस्य
puṇḍárīkasya
पुण्डरीकयोः
puṇḍárīkayoḥ
पुण्डरीकाणाम्
puṇḍárīkāṇām
Locative पुण्डरीके
puṇḍárīke
पुण्डरीकयोः
puṇḍárīkayoḥ
पुण्डरीकेषु
puṇḍárīkeṣu
Notes
  • ¹Vedic