वपा

From Wiktionary, the free dictionary
Archived revision by Lo Ximiendo (talk | contribs) as of 01:53, 13 May 2019.
Jump to navigation Jump to search

Sanskrit

Alternative forms

Etymology

From Proto-Indo-European *wamp- (membrane (of bowels), intestines, womb). Cognate with Old English womb, wamb (whence English womb).

Pronunciation

Noun

वपा (vapā́) stemf

  1. skin or membrane covering the intestines or parts of the viscera
  2. caul
  3. omentum

Declension

Feminine ā-stem declension of वपा (vapā́)
Singular Dual Plural
Nominative वपा
vapā́
वपे
vapé
वपाः
vapā́ḥ
Vocative वपे
vápe
वपे
vápe
वपाः
vápāḥ
Accusative वपाम्
vapā́m
वपे
vapé
वपाः
vapā́ḥ
Instrumental वपया / वपा¹
vapáyā / vapā́¹
वपाभ्याम्
vapā́bhyām
वपाभिः
vapā́bhiḥ
Dative वपायै
vapā́yai
वपाभ्याम्
vapā́bhyām
वपाभ्यः
vapā́bhyaḥ
Ablative वपायाः / वपायै²
vapā́yāḥ / vapā́yai²
वपाभ्याम्
vapā́bhyām
वपाभ्यः
vapā́bhyaḥ
Genitive वपायाः / वपायै²
vapā́yāḥ / vapā́yai²
वपयोः
vapáyoḥ
वपानाम्
vapā́nām
Locative वपायाम्
vapā́yām
वपयोः
vapáyoḥ
वपासु
vapā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References