अभार्षीत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Pronunciation

[edit]

Verb

[edit]

अभार्षीत् (ábhārṣīt) third-singular indicative (type P, aorist, root भृ)

  1. aorist of भृ (bhṛ)

Conjugation

[edit]
Aorist: अभार्षीत् (ábhārṣīt) or अभाः (ábhāḥ)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभार्षीत् / अभाः¹
ábhārṣīt / ábhāḥ¹
अभार्ष्टाम्
ábhārṣṭām
अभार्षुः
ábhārṣuḥ
-
-
-
-
-
-
Second अभार्षीः / अभाः¹
ábhārṣīḥ / ábhāḥ¹
अभार्ष्टम्
ábhārṣṭam
अभार्ष्ट
ábhārṣṭa
-
-
-
-
-
-
First अभार्षम्
ábhārṣam
अभार्ष्व
ábhārṣva
अभार्ष्म
ábhārṣma
-
-
-
-
-
-
Injunctive
Third भार्षीत् / भाः¹
bhā́rṣīt / bhā́ḥ¹
भार्ष्टाम्
bhā́rṣṭām
भार्षुः
bhā́rṣuḥ
-
-
-
-
-
-
Second भार्षीः / भाः¹
bhā́rṣīḥ / bhā́ḥ¹
भार्ष्टम्
bhā́rṣṭam
भार्ष्ट
bhā́rṣṭa
-
-
-
-
-
-
First भार्षम्
bhā́rṣam
भार्ष्व
bhā́rṣva
भार्ष्म
bhā́rṣma
-
-
-
-
-
-
Subjunctive
Third भर्षत् / भर्षति
bhárṣat / bhárṣati
भर्षतः
bhárṣataḥ
भर्षन्
bhárṣan
-
-
-
-
-
-
Second भर्षः / भर्षसि
bhárṣaḥ / bhárṣasi
भर्षथः
bhárṣathaḥ
भर्षथ
bhárṣatha
-
-
-
-
-
-
First भर्षाणि
bhárṣāṇi
भर्षाव
bhárṣāva
भर्षाम
bhárṣāma
-
-
-
-
-
-
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic