वैदर्भ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of विदर्भ (vidarbha).

Pronunciation

[edit]

Adjective

[edit]

वैदर्भ (vaidarbha) stem

  1. of or relating to Vidarbha

Declension

[edit]
Masculine a-stem declension of वैदर्भ (vaidarbha)
Singular Dual Plural
Nominative वैदर्भः
vaidarbhaḥ
वैदर्भौ / वैदर्भा¹
vaidarbhau / vaidarbhā¹
वैदर्भाः / वैदर्भासः¹
vaidarbhāḥ / vaidarbhāsaḥ¹
Vocative वैदर्भ
vaidarbha
वैदर्भौ / वैदर्भा¹
vaidarbhau / vaidarbhā¹
वैदर्भाः / वैदर्भासः¹
vaidarbhāḥ / vaidarbhāsaḥ¹
Accusative वैदर्भम्
vaidarbham
वैदर्भौ / वैदर्भा¹
vaidarbhau / vaidarbhā¹
वैदर्भान्
vaidarbhān
Instrumental वैदर्भेण
vaidarbheṇa
वैदर्भाभ्याम्
vaidarbhābhyām
वैदर्भैः / वैदर्भेभिः¹
vaidarbhaiḥ / vaidarbhebhiḥ¹
Dative वैदर्भाय
vaidarbhāya
वैदर्भाभ्याम्
vaidarbhābhyām
वैदर्भेभ्यः
vaidarbhebhyaḥ
Ablative वैदर्भात्
vaidarbhāt
वैदर्भाभ्याम्
vaidarbhābhyām
वैदर्भेभ्यः
vaidarbhebhyaḥ
Genitive वैदर्भस्य
vaidarbhasya
वैदर्भयोः
vaidarbhayoḥ
वैदर्भाणाम्
vaidarbhāṇām
Locative वैदर्भे
vaidarbhe
वैदर्भयोः
vaidarbhayoḥ
वैदर्भेषु
vaidarbheṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of वैदर्भी (vaidarbhī)
Singular Dual Plural
Nominative वैदर्भी
vaidarbhī
वैदर्भ्यौ / वैदर्भी¹
vaidarbhyau / vaidarbhī¹
वैदर्भ्यः / वैदर्भीः¹
vaidarbhyaḥ / vaidarbhīḥ¹
Vocative वैदर्भि
vaidarbhi
वैदर्भ्यौ / वैदर्भी¹
vaidarbhyau / vaidarbhī¹
वैदर्भ्यः / वैदर्भीः¹
vaidarbhyaḥ / vaidarbhīḥ¹
Accusative वैदर्भीम्
vaidarbhīm
वैदर्भ्यौ / वैदर्भी¹
vaidarbhyau / vaidarbhī¹
वैदर्भीः
vaidarbhīḥ
Instrumental वैदर्भ्या
vaidarbhyā
वैदर्भीभ्याम्
vaidarbhībhyām
वैदर्भीभिः
vaidarbhībhiḥ
Dative वैदर्भ्यै
vaidarbhyai
वैदर्भीभ्याम्
vaidarbhībhyām
वैदर्भीभ्यः
vaidarbhībhyaḥ
Ablative वैदर्भ्याः / वैदर्भ्यै²
vaidarbhyāḥ / vaidarbhyai²
वैदर्भीभ्याम्
vaidarbhībhyām
वैदर्भीभ्यः
vaidarbhībhyaḥ
Genitive वैदर्भ्याः / वैदर्भ्यै²
vaidarbhyāḥ / vaidarbhyai²
वैदर्भ्योः
vaidarbhyoḥ
वैदर्भीणाम्
vaidarbhīṇām
Locative वैदर्भ्याम्
vaidarbhyām
वैदर्भ्योः
vaidarbhyoḥ
वैदर्भीषु
vaidarbhīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वैदर्भ (vaidarbha)
Singular Dual Plural
Nominative वैदर्भम्
vaidarbham
वैदर्भे
vaidarbhe
वैदर्भाणि / वैदर्भा¹
vaidarbhāṇi / vaidarbhā¹
Vocative वैदर्भ
vaidarbha
वैदर्भे
vaidarbhe
वैदर्भाणि / वैदर्भा¹
vaidarbhāṇi / vaidarbhā¹
Accusative वैदर्भम्
vaidarbham
वैदर्भे
vaidarbhe
वैदर्भाणि / वैदर्भा¹
vaidarbhāṇi / vaidarbhā¹
Instrumental वैदर्भेण
vaidarbheṇa
वैदर्भाभ्याम्
vaidarbhābhyām
वैदर्भैः / वैदर्भेभिः¹
vaidarbhaiḥ / vaidarbhebhiḥ¹
Dative वैदर्भाय
vaidarbhāya
वैदर्भाभ्याम्
vaidarbhābhyām
वैदर्भेभ्यः
vaidarbhebhyaḥ
Ablative वैदर्भात्
vaidarbhāt
वैदर्भाभ्याम्
vaidarbhābhyām
वैदर्भेभ्यः
vaidarbhebhyaḥ
Genitive वैदर्भस्य
vaidarbhasya
वैदर्भयोः
vaidarbhayoḥ
वैदर्भाणाम्
vaidarbhāṇām
Locative वैदर्भे
vaidarbhe
वैदर्भयोः
vaidarbhayoḥ
वैदर्भेषु
vaidarbheṣu
Notes
  • ¹Vedic

Noun

[edit]

वैदर्भ (vaidarbha) stemm

  1. a king of Vidarbha
  2. gumboil, abscess in the gums
  3. the people of Vidarbha

Declension

[edit]
Masculine a-stem declension of वैदर्भ (vaidarbha)
Singular Dual Plural
Nominative वैदर्भः
vaidarbhaḥ
वैदर्भौ / वैदर्भा¹
vaidarbhau / vaidarbhā¹
वैदर्भाः / वैदर्भासः¹
vaidarbhāḥ / vaidarbhāsaḥ¹
Vocative वैदर्भ
vaidarbha
वैदर्भौ / वैदर्भा¹
vaidarbhau / vaidarbhā¹
वैदर्भाः / वैदर्भासः¹
vaidarbhāḥ / vaidarbhāsaḥ¹
Accusative वैदर्भम्
vaidarbham
वैदर्भौ / वैदर्भा¹
vaidarbhau / vaidarbhā¹
वैदर्भान्
vaidarbhān
Instrumental वैदर्भेण
vaidarbheṇa
वैदर्भाभ्याम्
vaidarbhābhyām
वैदर्भैः / वैदर्भेभिः¹
vaidarbhaiḥ / vaidarbhebhiḥ¹
Dative वैदर्भाय
vaidarbhāya
वैदर्भाभ्याम्
vaidarbhābhyām
वैदर्भेभ्यः
vaidarbhebhyaḥ
Ablative वैदर्भात्
vaidarbhāt
वैदर्भाभ्याम्
vaidarbhābhyām
वैदर्भेभ्यः
vaidarbhebhyaḥ
Genitive वैदर्भस्य
vaidarbhasya
वैदर्भयोः
vaidarbhayoḥ
वैदर्भाणाम्
vaidarbhāṇām
Locative वैदर्भे
vaidarbhe
वैदर्भयोः
vaidarbhayoḥ
वैदर्भेषु
vaidarbheṣu
Notes
  • ¹Vedic

References

[edit]