उपानह्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *upaHnádʰ- (that which is tied below), from Proto-Indo-Iranian *upa- (under, below) +‎ *Hnadʰ- (to tie, to bind). By surface analysis, उप (upa, under, below) +‎ नह् (nah, to bind). Cognate with Avestan 𐬥𐬀𐬯𐬐𐬀 (naska, bundle), 𐬥𐬀𐬜𐬀 (naδa, headgear).

Pronunciation[edit]

Noun[edit]

उपानह् (upānáh) stemf

  1. a shoe, sandal
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) V.4.4.4:
      ...मृत्युर् वा एष यद् अग्निः । ब्रह्मण एतद् रूपं यत् कृष्णाजिनम् । कार्ष्णी उपानहाव् उप मुञ्चते ब्रह्मणैव मृत्योर् अन्तर् धत्ते...
      ...mṛtyúr vā́ eṣá yád agníḥ. bráhmaṇa etád rūpáṃ yát kṛṣṇājinám. kā́rṣṇī upānáhāv úpa muñcate bráhmaṇaivá mṛtyór antár dhatte...
      ...the fire [represents] death; the black antelope skin [represents] holy power; he puts on a pair of sandals made of black antelope skin; verily by the holy power he shuts himself away from death...

Declension[edit]

The final -ह् (-h) of the root नह् (nah) normally reverts to a dental. In this case, conversion to a retroflex also occurs.

Feminine root-stem declension of उपानह् (upānáh)
Singular Dual Plural
Nominative उपानत्
upānát
उपानहौ / उपानहा¹
upānáhau / upānáhā¹
उपानहः
upānáhaḥ
Vocative उपानत्
úpānat
उपानहौ / उपानहा¹
úpānahau / úpānahā¹
उपानहः
úpānahaḥ
Accusative उपानहम्
upānáham
उपानहौ / उपानहा¹
upānáhau / upānáhā¹
उपानहः
upānáhaḥ
Instrumental उपानहा
upānáhā
उपानद्भ्याम्
upānádbhyām
उपानद्भिः
upānádbhiḥ
Dative उपानहे
upānáhe
उपानद्भ्याम्
upānádbhyām
उपानद्भ्यः
upānádbhyaḥ
Ablative उपानहः
upānáhaḥ
उपानद्भ्याम्
upānádbhyām
उपानद्भ्यः
upānádbhyaḥ
Genitive उपानहः
upānáhaḥ
उपानहोः
upānáhoḥ
उपानहाम्
upānáhām
Locative उपानहि
upānáhi
उपानहोः
upānáhoḥ
उपानत्सु
upānátsu
Notes
  • ¹Vedic
Feminine root-stem declension of उपानह् (upānáh)
Singular Dual Plural
Nominative उपानट्
upānáṭ
उपानहौ / उपानहा¹
upānáhau / upānáhā¹
उपानहः
upānáhaḥ
Vocative उपानट्
úpānaṭ
उपानहौ / उपानहा¹
úpānahau / úpānahā¹
उपानहः
úpānahaḥ
Accusative उपानहम्
upānáham
उपानहौ / उपानहा¹
upānáhau / upānáhā¹
उपानहः
upānáhaḥ
Instrumental उपानहा
upānáhā
उपानड्भ्याम्
upānáḍbhyām
उपानड्भिः
upānáḍbhiḥ
Dative उपानहे
upānáhe
उपानड्भ्याम्
upānáḍbhyām
उपानड्भ्यः
upānáḍbhyaḥ
Ablative उपानहः
upānáhaḥ
उपानड्भ्याम्
upānáḍbhyām
उपानड्भ्यः
upānáḍbhyaḥ
Genitive उपानहः
upānáhaḥ
उपानहोः
upānáhoḥ
उपानहाम्
upānáhām
Locative उपानहि
upānáhi
उपानहोः
upānáhoḥ
उपानट्सु
upānáṭsu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]

References[edit]