करियादस्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From करिन् (karin) +‎ यादस् (yādas).

Pronunciation[edit]

Noun[edit]

करियादस् (kariyādas) stemn

  1. a water-elephant, hippopotamus

Declension[edit]

Neuter as-stem declension of करियादस् (kariyādas)
Singular Dual Plural
Nominative करियादः
kariyādaḥ
करियादसी
kariyādasī
करियादांसि
kariyādāṃsi
Vocative करियादः
kariyādaḥ
करियादसी
kariyādasī
करियादांसि
kariyādāṃsi
Accusative करियादः
kariyādaḥ
करियादसी
kariyādasī
करियादांसि
kariyādāṃsi
Instrumental करियादसा
kariyādasā
करियादोभ्याम्
kariyādobhyām
करियादोभिः
kariyādobhiḥ
Dative करियादसे
kariyādase
करियादोभ्याम्
kariyādobhyām
करियादोभ्यः
kariyādobhyaḥ
Ablative करियादसः
kariyādasaḥ
करियादोभ्याम्
kariyādobhyām
करियादोभ्यः
kariyādobhyaḥ
Genitive करियादसः
kariyādasaḥ
करियादसोः
kariyādasoḥ
करियादसाम्
kariyādasām
Locative करियादसि
kariyādasi
करियादसोः
kariyādasoḥ
करियादःसु
kariyādaḥsu

References[edit]