कशप्लक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Pronunciation

[edit]

Noun

[edit]

कशप्लक (káśa-plaká) stemm (Rigvedic only)

  1. (hapax) the buttocks or the pudenda (?)

Declension

[edit]
Masculine a-stem declension of कशप्लक (káśaplaká)
Singular Dual Plural
Nominative कशप्लकः
káśaplakaḥ
कशप्लकौ / कशप्लका¹
káśaplakau / káśaplakā¹
कशप्लकाः / कशप्लकासः¹
káśaplakāḥ / káśaplakāsaḥ¹
Vocative कशप्लक
káśaplaka
कशप्लकौ / कशप्लका¹
káśaplakau / káśaplakā¹
कशप्लकाः / कशप्लकासः¹
káśaplakāḥ / káśaplakāsaḥ¹
Accusative कशप्लकम्
káśaplakam
कशप्लकौ / कशप्लका¹
káśaplakau / káśaplakā¹
कशप्लकान्
káśaplakān
Instrumental कशप्लकेन
káśaplakena
कशप्लकाभ्याम्
káśaplakābhyām
कशप्लकैः / कशप्लकेभिः¹
káśaplakaiḥ / káśaplakebhiḥ¹
Dative कशप्लकाय
káśaplakāya
कशप्लकाभ्याम्
káśaplakābhyām
कशप्लकेभ्यः
káśaplakebhyaḥ
Ablative कशप्लकात्
káśaplakāt
कशप्लकाभ्याम्
káśaplakābhyām
कशप्लकेभ्यः
káśaplakebhyaḥ
Genitive कशप्लकस्य
káśaplakasya
कशप्लकयोः
káśaplakayoḥ
कशप्लकानाम्
káśaplakānām
Locative कशप्लके
káśaplake
कशप्लकयोः
káśaplakayoḥ
कशप्लकेषु
káśaplakeṣu
Notes
  • ¹Vedic