कूर्दति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

See the root कूर्द् (kūrd).

Pronunciation

[edit]

Verb

[edit]

कूर्दति (kūrdati) third-singular indicative (root कूर्द्, class 1)

  1. to leap, jump
  2. to play

Conjugation

[edit]
Present: कूर्दति (kūrdati), कूर्दते (kūrdate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third कूर्दति
kūrdati
कूर्दतः
kūrdataḥ
कूर्दन्ति
kūrdanti
कूर्दते
kūrdate
कूर्देते
kūrdete
कूर्दन्ते
kūrdante
Second कूर्दसि
kūrdasi
कूर्दथः
kūrdathaḥ
कूर्दथ
kūrdatha
कूर्दसे
kūrdase
कूर्देथे
kūrdethe
कूर्दध्वे
kūrdadhve
First कूर्दामि
kūrdāmi
कूर्दावः
kūrdāvaḥ
कूर्दामः / कूर्दामसि¹
kūrdāmaḥ / kūrdāmasi¹
कूर्दे
kūrde
कूर्दावहे
kūrdāvahe
कूर्दामहे
kūrdāmahe
Imperative
Third कूर्दतु
kūrdatu
कूर्दताम्
kūrdatām
कूर्दन्तु
kūrdantu
कूर्दताम्
kūrdatām
कूर्देताम्
kūrdetām
कूर्दन्ताम्
kūrdantām
Second कूर्द
kūrda
कूर्दतम्
kūrdatam
कूर्दत
kūrdata
कूर्दस्व
kūrdasva
कूर्देथाम्
kūrdethām
कूर्दध्वम्
kūrdadhvam
First कूर्दानि
kūrdāni
कूर्दाव
kūrdāva
कूर्दाम
kūrdāma
कूर्दै
kūrdai
कूर्दावहै
kūrdāvahai
कूर्दामहै
kūrdāmahai
Optative/Potential
Third कूर्देत्
kūrdet
कूर्देताम्
kūrdetām
कूर्देयुः
kūrdeyuḥ
कूर्देत
kūrdeta
कूर्देयाताम्
kūrdeyātām
कूर्देरन्
kūrderan
Second कूर्देः
kūrdeḥ
कूर्देतम्
kūrdetam
कूर्देत
kūrdeta
कूर्देथाः
kūrdethāḥ
कूर्देयाथाम्
kūrdeyāthām
कूर्देध्वम्
kūrdedhvam
First कूर्देयम्
kūrdeyam
कूर्देव
kūrdeva
कूर्देम
kūrdema
कूर्देय
kūrdeya
कूर्देवहि
kūrdevahi
कूर्देमहि
kūrdemahi
Subjunctive
Third कूर्दाति / कूर्दात्
kūrdāti / kūrdāt
कूर्दातः
kūrdātaḥ
कूर्दान्
kūrdān
कूर्दाते / कूर्दातै
kūrdāte / kūrdātai
कूर्दैते
kūrdaite
कूर्दन्त / कूर्दान्तै
kūrdanta / kūrdāntai
Second कूर्दासि / कूर्दाः
kūrdāsi / kūrdāḥ
कूर्दाथः
kūrdāthaḥ
कूर्दाथ
kūrdātha
कूर्दासे / कूर्दासै
kūrdāse / kūrdāsai
कूर्दैथे
kūrdaithe
कूर्दाध्वै
kūrdādhvai
First कूर्दानि
kūrdāni
कूर्दाव
kūrdāva
कूर्दाम
kūrdāma
कूर्दै
kūrdai
कूर्दावहै
kūrdāvahai
कूर्दामहै
kūrdāmahai
Participles
कूर्दत्
kūrdat
कूर्दमान
kūrdamāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic

Descendants

[edit]

References

[edit]