गोपयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Verb

[edit]

गोपयति (gopáyati) third-singular indicative (root गुप्, class 10, type P, causative)

  1. guards, protects, preserves
  2. keeps
  3. hides, conceals, keeps secret

Conjugation

[edit]
Present: गोपयति (gopáyati), गोपयते (gopáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third गोपयति
gopáyati
गोपयतः
gopáyataḥ
गोपयन्ति
gopáyanti
गोपयते
gopáyate
गोपयेते
gopáyete
गोपयन्ते
gopáyante
Second गोपयसि
gopáyasi
गोपयथः
gopáyathaḥ
गोपयथ
gopáyatha
गोपयसे
gopáyase
गोपयेथे
gopáyethe
गोपयध्वे
gopáyadhve
First गोपयामि
gopáyāmi
गोपयावः
gopáyāvaḥ
गोपयामः / गोपयामसि¹
gopáyāmaḥ / gopáyāmasi¹
गोपये
gopáye
गोपयावहे
gopáyāvahe
गोपयामहे
gopáyāmahe
Imperative
Third गोपयतु
gopáyatu
गोपयताम्
gopáyatām
गोपयन्तु
gopáyantu
गोपयताम्
gopáyatām
गोपयेताम्
gopáyetām
गोपयन्ताम्
gopáyantām
Second गोपय
gopáya
गोपयतम्
gopáyatam
गोपयत
gopáyata
गोपयस्व
gopáyasva
गोपयेथाम्
gopáyethām
गोपयध्वम्
gopáyadhvam
First गोपयानि
gopáyāni
गोपयाव
gopáyāva
गोपयाम
gopáyāma
गोपयै
gopáyai
गोपयावहै
gopáyāvahai
गोपयामहै
gopáyāmahai
Optative/Potential
Third गोपयेत्
gopáyet
गोपयेताम्
gopáyetām
गोपयेयुः
gopáyeyuḥ
गोपयेत
gopáyeta
गोपयेयाताम्
gopáyeyātām
गोपयेरन्
gopáyeran
Second गोपयेः
gopáyeḥ
गोपयेतम्
gopáyetam
गोपयेत
gopáyeta
गोपयेथाः
gopáyethāḥ
गोपयेयाथाम्
gopáyeyāthām
गोपयेध्वम्
gopáyedhvam
First गोपयेयम्
gopáyeyam
गोपयेव
gopáyeva
गोपयेम
gopáyema
गोपयेय
gopáyeya
गोपयेवहि
gopáyevahi
गोपयेमहि
gopáyemahi
Subjunctive
Third गोपयाति / गोपयात्
gopáyāti / gopáyāt
गोपयातः
gopáyātaḥ
गोपयान्
gopáyān
गोपयाते / गोपयातै
gopáyāte / gopáyātai
गोपयैते
gopáyaite
गोपयन्त / गोपयान्तै
gopáyanta / gopáyāntai
Second गोपयासि / गोपयाः
gopáyāsi / gopáyāḥ
गोपयाथः
gopáyāthaḥ
गोपयाथ
gopáyātha
गोपयासे / गोपयासै
gopáyāse / gopáyāsai
गोपयैथे
gopáyaithe
गोपयाध्वै
gopáyādhvai
First गोपयानि
gopáyāni
गोपयाव
gopáyāva
गोपयाम
gopáyāma
गोपयै
gopáyai
गोपयावहै
gopáyāvahai
गोपयामहै
gopáyāmahai
Participles
गोपयत्
gopáyat
गोपयमान / गोपयान²
gopáyamāna / gopayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अगोपयत् (ágopayat), अगोपयत (ágopayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अगोपयत्
ágopayat
अगोपयताम्
ágopayatām
अगोपयन्
ágopayan
अगोपयत
ágopayata
अगोपयेताम्
ágopayetām
अगोपयन्त
ágopayanta
Second अगोपयः
ágopayaḥ
अगोपयतम्
ágopayatam
अगोपयत
ágopayata
अगोपयथाः
ágopayathāḥ
अगोपयेथाम्
ágopayethām
अगोपयध्वम्
ágopayadhvam
First अगोपयम्
ágopayam
अगोपयाव
ágopayāva
अगोपयाम
ágopayāma
अगोपये
ágopaye
अगोपयावहि
ágopayāvahi
अगोपयामहि
ágopayāmahi

Descendants

[edit]
  • Prakrit: 𑀕𑁄𑀯𑁂𑀇 (govei)

References

[edit]