तप्यात्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Pronunciation

[edit]

Verb

[edit]

तप्यात् (tapyā́t) third-singular indicative (benedictive, root तप्)

  1. benedictive of तप् (tap)

Conjugation

[edit]
Benedictive/Precative: तप्यात् (tapyā́t) or तप्याः (tapyā́ḥ), -
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third तप्यात् / तप्याः¹
tapyā́t / tapyā́ḥ¹
तप्यास्ताम्
tapyā́stām
तप्यासुः
tapyā́suḥ
- - -
Second तप्याः
tapyā́ḥ
तप्यास्तम्
tapyā́stam
तप्यास्त
tapyā́sta
- - -
First तप्यासम्
tapyā́sam
तप्यास्व
tapyā́sva
तप्यास्म
tapyā́sma
- - -
Notes
  • ¹Vedic