धारित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit धारित (dhārita).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /d̪ʱɑː.ɾɪt̪/, [d̪ʱäː.ɾɪt̪]

Adjective[edit]

धारित (dhārit) (indeclinable)

  1. held, borne, supported, maintained

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Etymology 1[edit]

From the root धृ (dhṛ, to hold, bear, carry, maintain) +‎ -इत (-ita).

Adjective[edit]

धारित (dhārita) stem

  1. held, borne, supported, maintained
Declension[edit]
Masculine a-stem declension of धारित (dhārita)
Singular Dual Plural
Nominative धारितः
dhāritaḥ
धारितौ / धारिता¹
dhāritau / dhāritā¹
धारिताः / धारितासः¹
dhāritāḥ / dhāritāsaḥ¹
Vocative धारित
dhārita
धारितौ / धारिता¹
dhāritau / dhāritā¹
धारिताः / धारितासः¹
dhāritāḥ / dhāritāsaḥ¹
Accusative धारितम्
dhāritam
धारितौ / धारिता¹
dhāritau / dhāritā¹
धारितान्
dhāritān
Instrumental धारितेन
dhāritena
धारिताभ्याम्
dhāritābhyām
धारितैः / धारितेभिः¹
dhāritaiḥ / dhāritebhiḥ¹
Dative धारिताय
dhāritāya
धारिताभ्याम्
dhāritābhyām
धारितेभ्यः
dhāritebhyaḥ
Ablative धारितात्
dhāritāt
धारिताभ्याम्
dhāritābhyām
धारितेभ्यः
dhāritebhyaḥ
Genitive धारितस्य
dhāritasya
धारितयोः
dhāritayoḥ
धारितानाम्
dhāritānām
Locative धारिते
dhārite
धारितयोः
dhāritayoḥ
धारितेषु
dhāriteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of धारिता (dhāritā)
Singular Dual Plural
Nominative धारिता
dhāritā
धारिते
dhārite
धारिताः
dhāritāḥ
Vocative धारिते
dhārite
धारिते
dhārite
धारिताः
dhāritāḥ
Accusative धारिताम्
dhāritām
धारिते
dhārite
धारिताः
dhāritāḥ
Instrumental धारितया / धारिता¹
dhāritayā / dhāritā¹
धारिताभ्याम्
dhāritābhyām
धारिताभिः
dhāritābhiḥ
Dative धारितायै
dhāritāyai
धारिताभ्याम्
dhāritābhyām
धारिताभ्यः
dhāritābhyaḥ
Ablative धारितायाः / धारितायै²
dhāritāyāḥ / dhāritāyai²
धारिताभ्याम्
dhāritābhyām
धारिताभ्यः
dhāritābhyaḥ
Genitive धारितायाः / धारितायै²
dhāritāyāḥ / dhāritāyai²
धारितयोः
dhāritayoḥ
धारितानाम्
dhāritānām
Locative धारितायाम्
dhāritāyām
धारितयोः
dhāritayoḥ
धारितासु
dhāritāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धारित (dhārita)
Singular Dual Plural
Nominative धारितम्
dhāritam
धारिते
dhārite
धारितानि / धारिता¹
dhāritāni / dhāritā¹
Vocative धारित
dhārita
धारिते
dhārite
धारितानि / धारिता¹
dhāritāni / dhāritā¹
Accusative धारितम्
dhāritam
धारिते
dhārite
धारितानि / धारिता¹
dhāritāni / dhāritā¹
Instrumental धारितेन
dhāritena
धारिताभ्याम्
dhāritābhyām
धारितैः / धारितेभिः¹
dhāritaiḥ / dhāritebhiḥ¹
Dative धारिताय
dhāritāya
धारिताभ्याम्
dhāritābhyām
धारितेभ्यः
dhāritebhyaḥ
Ablative धारितात्
dhāritāt
धारिताभ्याम्
dhāritābhyām
धारितेभ्यः
dhāritebhyaḥ
Genitive धारितस्य
dhāritasya
धारितयोः
dhāritayoḥ
धारितानाम्
dhāritānām
Locative धारिते
dhārite
धारितयोः
dhāritayoḥ
धारितेषु
dhāriteṣu
Notes
  • ¹Vedic
Descendants[edit]
  • Prakrit: 𑀥𑀸𑀭𑀺𑀬 (dhāriya)

Etymology 2[edit]

See the etymology of the corresponding lemma form.

Noun[edit]

धारित (dhārita) stemn

  1. Misspelling of धोरित (dhorita, a horse's trot).
Declension[edit]
Neuter a-stem declension of धारित (dhārita)
Singular Dual Plural
Nominative धारितम्
dhāritam
धारिते
dhārite
धारितानि / धारिता¹
dhāritāni / dhāritā¹
Vocative धारित
dhārita
धारिते
dhārite
धारितानि / धारिता¹
dhāritāni / dhāritā¹
Accusative धारितम्
dhāritam
धारिते
dhārite
धारितानि / धारिता¹
dhāritāni / dhāritā¹
Instrumental धारितेन
dhāritena
धारिताभ्याम्
dhāritābhyām
धारितैः / धारितेभिः¹
dhāritaiḥ / dhāritebhiḥ¹
Dative धारिताय
dhāritāya
धारिताभ्याम्
dhāritābhyām
धारितेभ्यः
dhāritebhyaḥ
Ablative धारितात्
dhāritāt
धारिताभ्याम्
dhāritābhyām
धारितेभ्यः
dhāritebhyaḥ
Genitive धारितस्य
dhāritasya
धारितयोः
dhāritayoḥ
धारितानाम्
dhāritānām
Locative धारिते
dhārite
धारितयोः
dhāritayoḥ
धारितेषु
dhāriteṣu
Notes
  • ¹Vedic

Further reading[edit]