बालक्रीडा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From बाल (bāla, child) +‎ क्रीडा (krīḍā, play).

Pronunciation

[edit]

Noun

[edit]

बालक्रीडा (bālakrīḍā) stemf

  1. child's play or amusement
    Synonym: बालकेलि (bālakeli)

Declension

[edit]
Feminine ā-stem declension of बालक्रीडा (bālakrīḍā)
Singular Dual Plural
Nominative बालक्रीडा
bālakrīḍā
बालक्रीडे
bālakrīḍe
बालक्रीडाः
bālakrīḍāḥ
Vocative बालक्रीडे
bālakrīḍe
बालक्रीडे
bālakrīḍe
बालक्रीडाः
bālakrīḍāḥ
Accusative बालक्रीडाम्
bālakrīḍām
बालक्रीडे
bālakrīḍe
बालक्रीडाः
bālakrīḍāḥ
Instrumental बालक्रीडया / बालक्रीडा¹
bālakrīḍayā / bālakrīḍā¹
बालक्रीडाभ्याम्
bālakrīḍābhyām
बालक्रीडाभिः
bālakrīḍābhiḥ
Dative बालक्रीडायै
bālakrīḍāyai
बालक्रीडाभ्याम्
bālakrīḍābhyām
बालक्रीडाभ्यः
bālakrīḍābhyaḥ
Ablative बालक्रीडायाः / बालक्रीडायै²
bālakrīḍāyāḥ / bālakrīḍāyai²
बालक्रीडाभ्याम्
bālakrīḍābhyām
बालक्रीडाभ्यः
bālakrīḍābhyaḥ
Genitive बालक्रीडायाः / बालक्रीडायै²
bālakrīḍāyāḥ / bālakrīḍāyai²
बालक्रीडयोः
bālakrīḍayoḥ
बालक्रीडानाम्
bālakrīḍānām
Locative बालक्रीडायाम्
bālakrīḍāyām
बालक्रीडयोः
bālakrīḍayoḥ
बालक्रीडासु
bālakrīḍāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References

[edit]