भोग्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From Proto-Indo-European *bʰewg- (to enjoy, benefit).

Pronunciation

[edit]

Adjective

[edit]

भोग्य (bhógya) stem

  1. fit to be enjoyed, fit to be used; useful, profitable

Declension

[edit]
Masculine a-stem declension of भोग्य (bhógya)
Singular Dual Plural
Nominative भोग्यः
bhógyaḥ
भोग्यौ / भोग्या¹
bhógyau / bhógyā¹
भोग्याः / भोग्यासः¹
bhógyāḥ / bhógyāsaḥ¹
Vocative भोग्य
bhógya
भोग्यौ / भोग्या¹
bhógyau / bhógyā¹
भोग्याः / भोग्यासः¹
bhógyāḥ / bhógyāsaḥ¹
Accusative भोग्यम्
bhógyam
भोग्यौ / भोग्या¹
bhógyau / bhógyā¹
भोग्यान्
bhógyān
Instrumental भोग्येन
bhógyena
भोग्याभ्याम्
bhógyābhyām
भोग्यैः / भोग्येभिः¹
bhógyaiḥ / bhógyebhiḥ¹
Dative भोग्याय
bhógyāya
भोग्याभ्याम्
bhógyābhyām
भोग्येभ्यः
bhógyebhyaḥ
Ablative भोग्यात्
bhógyāt
भोग्याभ्याम्
bhógyābhyām
भोग्येभ्यः
bhógyebhyaḥ
Genitive भोग्यस्य
bhógyasya
भोग्ययोः
bhógyayoḥ
भोग्यानाम्
bhógyānām
Locative भोग्ये
bhógye
भोग्ययोः
bhógyayoḥ
भोग्येषु
bhógyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भोग्या (bhógyā)
Singular Dual Plural
Nominative भोग्या
bhógyā
भोग्ये
bhógye
भोग्याः
bhógyāḥ
Vocative भोग्ये
bhógye
भोग्ये
bhógye
भोग्याः
bhógyāḥ
Accusative भोग्याम्
bhógyām
भोग्ये
bhógye
भोग्याः
bhógyāḥ
Instrumental भोग्यया / भोग्या¹
bhógyayā / bhógyā¹
भोग्याभ्याम्
bhógyābhyām
भोग्याभिः
bhógyābhiḥ
Dative भोग्यायै
bhógyāyai
भोग्याभ्याम्
bhógyābhyām
भोग्याभ्यः
bhógyābhyaḥ
Ablative भोग्यायाः / भोग्यायै²
bhógyāyāḥ / bhógyāyai²
भोग्याभ्याम्
bhógyābhyām
भोग्याभ्यः
bhógyābhyaḥ
Genitive भोग्यायाः / भोग्यायै²
bhógyāyāḥ / bhógyāyai²
भोग्ययोः
bhógyayoḥ
भोग्यानाम्
bhógyānām
Locative भोग्यायाम्
bhógyāyām
भोग्ययोः
bhógyayoḥ
भोग्यासु
bhógyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भोग्य (bhógya)
Singular Dual Plural
Nominative भोग्यम्
bhógyam
भोग्ये
bhógye
भोग्यानि / भोग्या¹
bhógyāni / bhógyā¹
Vocative भोग्य
bhógya
भोग्ये
bhógye
भोग्यानि / भोग्या¹
bhógyāni / bhógyā¹
Accusative भोग्यम्
bhógyam
भोग्ये
bhógye
भोग्यानि / भोग्या¹
bhógyāni / bhógyā¹
Instrumental भोग्येन
bhógyena
भोग्याभ्याम्
bhógyābhyām
भोग्यैः / भोग्येभिः¹
bhógyaiḥ / bhógyebhiḥ¹
Dative भोग्याय
bhógyāya
भोग्याभ्याम्
bhógyābhyām
भोग्येभ्यः
bhógyebhyaḥ
Ablative भोग्यात्
bhógyāt
भोग्याभ्याम्
bhógyābhyām
भोग्येभ्यः
bhógyebhyaḥ
Genitive भोग्यस्य
bhógyasya
भोग्ययोः
bhógyayoḥ
भोग्यानाम्
bhógyānām
Locative भोग्ये
bhógye
भोग्ययोः
bhógyayoḥ
भोग्येषु
bhógyeṣu
Notes
  • ¹Vedic

Descendants

[edit]
  • Maharastri Prakrit: 𑀪𑁄𑀕𑁆𑀕 (bhogga)
  • Pali: bhogga