रारहाण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Noun

[edit]

रारहाण (rārahāṇá) stemn

  1. swiftness , speed , velocity

Declension

[edit]
Neuter a-stem declension of रारहाण (rārahāṇá)
Singular Dual Plural
Nominative रारहाणम्
rārahāṇám
रारहाणे
rārahāṇé
रारहाणानि / रारहाणा¹
rārahāṇā́ni / rārahāṇā́¹
Vocative रारहाण
rā́rahāṇa
रारहाणे
rā́rahāṇe
रारहाणानि / रारहाणा¹
rā́rahāṇāni / rā́rahāṇā¹
Accusative रारहाणम्
rārahāṇám
रारहाणे
rārahāṇé
रारहाणानि / रारहाणा¹
rārahāṇā́ni / rārahāṇā́¹
Instrumental रारहाणेन
rārahāṇéna
रारहाणाभ्याम्
rārahāṇā́bhyām
रारहाणैः / रारहाणेभिः¹
rārahāṇaíḥ / rārahāṇébhiḥ¹
Dative रारहाणाय
rārahāṇā́ya
रारहाणाभ्याम्
rārahāṇā́bhyām
रारहाणेभ्यः
rārahāṇébhyaḥ
Ablative रारहाणात्
rārahāṇā́t
रारहाणाभ्याम्
rārahāṇā́bhyām
रारहाणेभ्यः
rārahāṇébhyaḥ
Genitive रारहाणस्य
rārahāṇásya
रारहाणयोः
rārahāṇáyoḥ
रारहाणानाम्
rārahāṇā́nām
Locative रारहाणे
rārahāṇé
रारहाणयोः
rārahāṇáyoḥ
रारहाणेषु
rārahāṇéṣu
Notes
  • ¹Vedic