रेभ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Pronunciation

[edit]

Noun

[edit]

रेभ (rebhá) stemm

  1. a praiser, panegyrist, celebrator
  2. a prattler, chatterer

Declension

[edit]
Masculine a-stem declension of रेभ (rebhá)
Singular Dual Plural
Nominative रेभः
rebháḥ
रेभौ / रेभा¹
rebhaú / rebhā́¹
रेभाः / रेभासः¹
rebhā́ḥ / rebhā́saḥ¹
Vocative रेभ
rébha
रेभौ / रेभा¹
rébhau / rébhā¹
रेभाः / रेभासः¹
rébhāḥ / rébhāsaḥ¹
Accusative रेभम्
rebhám
रेभौ / रेभा¹
rebhaú / rebhā́¹
रेभान्
rebhā́n
Instrumental रेभेण
rebhéṇa
रेभाभ्याम्
rebhā́bhyām
रेभैः / रेभेभिः¹
rebhaíḥ / rebhébhiḥ¹
Dative रेभाय
rebhā́ya
रेभाभ्याम्
rebhā́bhyām
रेभेभ्यः
rebhébhyaḥ
Ablative रेभात्
rebhā́t
रेभाभ्याम्
rebhā́bhyām
रेभेभ्यः
rebhébhyaḥ
Genitive रेभस्य
rebhásya
रेभयोः
rebháyoḥ
रेभाणाम्
rebhā́ṇām
Locative रेभे
rebhé
रेभयोः
rebháyoḥ
रेभेषु
rebhéṣu
Notes
  • ¹Vedic

Adjective

[edit]

रेभ (rebhá) stem

  1. creaking, crackling, murmuring, resounding

Declension

[edit]
Masculine a-stem declension of रेभ (rebhá)
Singular Dual Plural
Nominative रेभः
rebháḥ
रेभौ / रेभा¹
rebhaú / rebhā́¹
रेभाः / रेभासः¹
rebhā́ḥ / rebhā́saḥ¹
Vocative रेभ
rébha
रेभौ / रेभा¹
rébhau / rébhā¹
रेभाः / रेभासः¹
rébhāḥ / rébhāsaḥ¹
Accusative रेभम्
rebhám
रेभौ / रेभा¹
rebhaú / rebhā́¹
रेभान्
rebhā́n
Instrumental रेभेण
rebhéṇa
रेभाभ्याम्
rebhā́bhyām
रेभैः / रेभेभिः¹
rebhaíḥ / rebhébhiḥ¹
Dative रेभाय
rebhā́ya
रेभाभ्याम्
rebhā́bhyām
रेभेभ्यः
rebhébhyaḥ
Ablative रेभात्
rebhā́t
रेभाभ्याम्
rebhā́bhyām
रेभेभ्यः
rebhébhyaḥ
Genitive रेभस्य
rebhásya
रेभयोः
rebháyoḥ
रेभाणाम्
rebhā́ṇām
Locative रेभे
rebhé
रेभयोः
rebháyoḥ
रेभेषु
rebhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रेभा (rebhā́)
Singular Dual Plural
Nominative रेभा
rebhā́
रेभे
rebhé
रेभाः
rebhā́ḥ
Vocative रेभे
rébhe
रेभे
rébhe
रेभाः
rébhāḥ
Accusative रेभाम्
rebhā́m
रेभे
rebhé
रेभाः
rebhā́ḥ
Instrumental रेभया / रेभा¹
rebháyā / rebhā́¹
रेभाभ्याम्
rebhā́bhyām
रेभाभिः
rebhā́bhiḥ
Dative रेभायै
rebhā́yai
रेभाभ्याम्
rebhā́bhyām
रेभाभ्यः
rebhā́bhyaḥ
Ablative रेभायाः / रेभायै²
rebhā́yāḥ / rebhā́yai²
रेभाभ्याम्
rebhā́bhyām
रेभाभ्यः
rebhā́bhyaḥ
Genitive रेभायाः / रेभायै²
rebhā́yāḥ / rebhā́yai²
रेभयोः
rebháyoḥ
रेभाणाम्
rebhā́ṇām
Locative रेभायाम्
rebhā́yām
रेभयोः
rebháyoḥ
रेभासु
rebhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रेभ (rebhá)
Singular Dual Plural
Nominative रेभम्
rebhám
रेभे
rebhé
रेभाणि / रेभा¹
rebhā́ṇi / rebhā́¹
Vocative रेभ
rébha
रेभे
rébhe
रेभाणि / रेभा¹
rébhāṇi / rébhā¹
Accusative रेभम्
rebhám
रेभे
rebhé
रेभाणि / रेभा¹
rebhā́ṇi / rebhā́¹
Instrumental रेभेण
rebhéṇa
रेभाभ्याम्
rebhā́bhyām
रेभैः / रेभेभिः¹
rebhaíḥ / rebhébhiḥ¹
Dative रेभाय
rebhā́ya
रेभाभ्याम्
rebhā́bhyām
रेभेभ्यः
rebhébhyaḥ
Ablative रेभात्
rebhā́t
रेभाभ्याम्
rebhā́bhyām
रेभेभ्यः
rebhébhyaḥ
Genitive रेभस्य
rebhásya
रेभयोः
rebháyoḥ
रेभाणाम्
rebhā́ṇām
Locative रेभे
rebhé
रेभयोः
rebháyoḥ
रेभेषु
rebhéṣu
Notes
  • ¹Vedic