वपुष्टर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

Comparative of वपुस् (vápus).

Pronunciation

[edit]

Adjective

[edit]

वपुष्टर (vápuṣṭara, vapúṣṭara) stem

  1. more or most beautiful or wonderful

Declension

[edit]
Masculine a-stem declension of वपुष्टर (vápuṣṭara)
Singular Dual Plural
Nominative वपुष्टरः
vápuṣṭaraḥ
वपुष्टरौ / वपुष्टरा¹
vápuṣṭarau / vápuṣṭarā¹
वपुष्टराः / वपुष्टरासः¹
vápuṣṭarāḥ / vápuṣṭarāsaḥ¹
Vocative वपुष्टर
vápuṣṭara
वपुष्टरौ / वपुष्टरा¹
vápuṣṭarau / vápuṣṭarā¹
वपुष्टराः / वपुष्टरासः¹
vápuṣṭarāḥ / vápuṣṭarāsaḥ¹
Accusative वपुष्टरम्
vápuṣṭaram
वपुष्टरौ / वपुष्टरा¹
vápuṣṭarau / vápuṣṭarā¹
वपुष्टरान्
vápuṣṭarān
Instrumental वपुष्टरेण
vápuṣṭareṇa
वपुष्टराभ्याम्
vápuṣṭarābhyām
वपुष्टरैः / वपुष्टरेभिः¹
vápuṣṭaraiḥ / vápuṣṭarebhiḥ¹
Dative वपुष्टराय
vápuṣṭarāya
वपुष्टराभ्याम्
vápuṣṭarābhyām
वपुष्टरेभ्यः
vápuṣṭarebhyaḥ
Ablative वपुष्टरात्
vápuṣṭarāt
वपुष्टराभ्याम्
vápuṣṭarābhyām
वपुष्टरेभ्यः
vápuṣṭarebhyaḥ
Genitive वपुष्टरस्य
vápuṣṭarasya
वपुष्टरयोः
vápuṣṭarayoḥ
वपुष्टराणाम्
vápuṣṭarāṇām
Locative वपुष्टरे
vápuṣṭare
वपुष्टरयोः
vápuṣṭarayoḥ
वपुष्टरेषु
vápuṣṭareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वपुष्टरा (vápuṣṭarā)
Singular Dual Plural
Nominative वपुष्टरा
vápuṣṭarā
वपुष्टरे
vápuṣṭare
वपुष्टराः
vápuṣṭarāḥ
Vocative वपुष्टरे
vápuṣṭare
वपुष्टरे
vápuṣṭare
वपुष्टराः
vápuṣṭarāḥ
Accusative वपुष्टराम्
vápuṣṭarām
वपुष्टरे
vápuṣṭare
वपुष्टराः
vápuṣṭarāḥ
Instrumental वपुष्टरया / वपुष्टरा¹
vápuṣṭarayā / vápuṣṭarā¹
वपुष्टराभ्याम्
vápuṣṭarābhyām
वपुष्टराभिः
vápuṣṭarābhiḥ
Dative वपुष्टरायै
vápuṣṭarāyai
वपुष्टराभ्याम्
vápuṣṭarābhyām
वपुष्टराभ्यः
vápuṣṭarābhyaḥ
Ablative वपुष्टरायाः / वपुष्टरायै²
vápuṣṭarāyāḥ / vápuṣṭarāyai²
वपुष्टराभ्याम्
vápuṣṭarābhyām
वपुष्टराभ्यः
vápuṣṭarābhyaḥ
Genitive वपुष्टरायाः / वपुष्टरायै²
vápuṣṭarāyāḥ / vápuṣṭarāyai²
वपुष्टरयोः
vápuṣṭarayoḥ
वपुष्टराणाम्
vápuṣṭarāṇām
Locative वपुष्टरायाम्
vápuṣṭarāyām
वपुष्टरयोः
vápuṣṭarayoḥ
वपुष्टरासु
vápuṣṭarāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वपुष्टर (vápuṣṭara)
Singular Dual Plural
Nominative वपुष्टरम्
vápuṣṭaram
वपुष्टरे
vápuṣṭare
वपुष्टराणि / वपुष्टरा¹
vápuṣṭarāṇi / vápuṣṭarā¹
Vocative वपुष्टर
vápuṣṭara
वपुष्टरे
vápuṣṭare
वपुष्टराणि / वपुष्टरा¹
vápuṣṭarāṇi / vápuṣṭarā¹
Accusative वपुष्टरम्
vápuṣṭaram
वपुष्टरे
vápuṣṭare
वपुष्टराणि / वपुष्टरा¹
vápuṣṭarāṇi / vápuṣṭarā¹
Instrumental वपुष्टरेण
vápuṣṭareṇa
वपुष्टराभ्याम्
vápuṣṭarābhyām
वपुष्टरैः / वपुष्टरेभिः¹
vápuṣṭaraiḥ / vápuṣṭarebhiḥ¹
Dative वपुष्टराय
vápuṣṭarāya
वपुष्टराभ्याम्
vápuṣṭarābhyām
वपुष्टरेभ्यः
vápuṣṭarebhyaḥ
Ablative वपुष्टरात्
vápuṣṭarāt
वपुष्टराभ्याम्
vápuṣṭarābhyām
वपुष्टरेभ्यः
vápuṣṭarebhyaḥ
Genitive वपुष्टरस्य
vápuṣṭarasya
वपुष्टरयोः
vápuṣṭarayoḥ
वपुष्टराणाम्
vápuṣṭarāṇām
Locative वपुष्टरे
vápuṣṭare
वपुष्टरयोः
vápuṣṭarayoḥ
वपुष्टरेषु
vápuṣṭareṣu
Notes
  • ¹Vedic
Masculine a-stem declension of वपुष्टर (vapúṣṭara)
Singular Dual Plural
Nominative वपुष्टरः
vapúṣṭaraḥ
वपुष्टरौ / वपुष्टरा¹
vapúṣṭarau / vapúṣṭarā¹
वपुष्टराः / वपुष्टरासः¹
vapúṣṭarāḥ / vapúṣṭarāsaḥ¹
Vocative वपुष्टर
vápuṣṭara
वपुष्टरौ / वपुष्टरा¹
vápuṣṭarau / vápuṣṭarā¹
वपुष्टराः / वपुष्टरासः¹
vápuṣṭarāḥ / vápuṣṭarāsaḥ¹
Accusative वपुष्टरम्
vapúṣṭaram
वपुष्टरौ / वपुष्टरा¹
vapúṣṭarau / vapúṣṭarā¹
वपुष्टरान्
vapúṣṭarān
Instrumental वपुष्टरेण
vapúṣṭareṇa
वपुष्टराभ्याम्
vapúṣṭarābhyām
वपुष्टरैः / वपुष्टरेभिः¹
vapúṣṭaraiḥ / vapúṣṭarebhiḥ¹
Dative वपुष्टराय
vapúṣṭarāya
वपुष्टराभ्याम्
vapúṣṭarābhyām
वपुष्टरेभ्यः
vapúṣṭarebhyaḥ
Ablative वपुष्टरात्
vapúṣṭarāt
वपुष्टराभ्याम्
vapúṣṭarābhyām
वपुष्टरेभ्यः
vapúṣṭarebhyaḥ
Genitive वपुष्टरस्य
vapúṣṭarasya
वपुष्टरयोः
vapúṣṭarayoḥ
वपुष्टराणाम्
vapúṣṭarāṇām
Locative वपुष्टरे
vapúṣṭare
वपुष्टरयोः
vapúṣṭarayoḥ
वपुष्टरेषु
vapúṣṭareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वपुष्टरा (vapúṣṭarā)
Singular Dual Plural
Nominative वपुष्टरा
vapúṣṭarā
वपुष्टरे
vapúṣṭare
वपुष्टराः
vapúṣṭarāḥ
Vocative वपुष्टरे
vápuṣṭare
वपुष्टरे
vápuṣṭare
वपुष्टराः
vápuṣṭarāḥ
Accusative वपुष्टराम्
vapúṣṭarām
वपुष्टरे
vapúṣṭare
वपुष्टराः
vapúṣṭarāḥ
Instrumental वपुष्टरया / वपुष्टरा¹
vapúṣṭarayā / vapúṣṭarā¹
वपुष्टराभ्याम्
vapúṣṭarābhyām
वपुष्टराभिः
vapúṣṭarābhiḥ
Dative वपुष्टरायै
vapúṣṭarāyai
वपुष्टराभ्याम्
vapúṣṭarābhyām
वपुष्टराभ्यः
vapúṣṭarābhyaḥ
Ablative वपुष्टरायाः / वपुष्टरायै²
vapúṣṭarāyāḥ / vapúṣṭarāyai²
वपुष्टराभ्याम्
vapúṣṭarābhyām
वपुष्टराभ्यः
vapúṣṭarābhyaḥ
Genitive वपुष्टरायाः / वपुष्टरायै²
vapúṣṭarāyāḥ / vapúṣṭarāyai²
वपुष्टरयोः
vapúṣṭarayoḥ
वपुष्टराणाम्
vapúṣṭarāṇām
Locative वपुष्टरायाम्
vapúṣṭarāyām
वपुष्टरयोः
vapúṣṭarayoḥ
वपुष्टरासु
vapúṣṭarāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वपुष्टर (vapúṣṭara)
Singular Dual Plural
Nominative वपुष्टरम्
vapúṣṭaram
वपुष्टरे
vapúṣṭare
वपुष्टराणि / वपुष्टरा¹
vapúṣṭarāṇi / vapúṣṭarā¹
Vocative वपुष्टर
vápuṣṭara
वपुष्टरे
vápuṣṭare
वपुष्टराणि / वपुष्टरा¹
vápuṣṭarāṇi / vápuṣṭarā¹
Accusative वपुष्टरम्
vapúṣṭaram
वपुष्टरे
vapúṣṭare
वपुष्टराणि / वपुष्टरा¹
vapúṣṭarāṇi / vapúṣṭarā¹
Instrumental वपुष्टरेण
vapúṣṭareṇa
वपुष्टराभ्याम्
vapúṣṭarābhyām
वपुष्टरैः / वपुष्टरेभिः¹
vapúṣṭaraiḥ / vapúṣṭarebhiḥ¹
Dative वपुष्टराय
vapúṣṭarāya
वपुष्टराभ्याम्
vapúṣṭarābhyām
वपुष्टरेभ्यः
vapúṣṭarebhyaḥ
Ablative वपुष्टरात्
vapúṣṭarāt
वपुष्टराभ्याम्
vapúṣṭarābhyām
वपुष्टरेभ्यः
vapúṣṭarebhyaḥ
Genitive वपुष्टरस्य
vapúṣṭarasya
वपुष्टरयोः
vapúṣṭarayoḥ
वपुष्टराणाम्
vapúṣṭarāṇām
Locative वपुष्टरे
vapúṣṭare
वपुष्टरयोः
vapúṣṭarayoḥ
वपुष्टरेषु
vapúṣṭareṣu
Notes
  • ¹Vedic