वपुष्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Pronunciation

[edit]

Adjective

[edit]

वपुष्य (vapuṣyá) stem

  1. wonderfully beautiful, wonderful

Declension

[edit]
Masculine a-stem declension of वपुष्य (vapuṣyá)
Singular Dual Plural
Nominative वपुष्यः
vapuṣyáḥ
वपुष्यौ / वपुष्या¹
vapuṣyaú / vapuṣyā́¹
वपुष्याः / वपुष्यासः¹
vapuṣyā́ḥ / vapuṣyā́saḥ¹
Vocative वपुष्य
vápuṣya
वपुष्यौ / वपुष्या¹
vápuṣyau / vápuṣyā¹
वपुष्याः / वपुष्यासः¹
vápuṣyāḥ / vápuṣyāsaḥ¹
Accusative वपुष्यम्
vapuṣyám
वपुष्यौ / वपुष्या¹
vapuṣyaú / vapuṣyā́¹
वपुष्यान्
vapuṣyā́n
Instrumental वपुष्येण
vapuṣyéṇa
वपुष्याभ्याम्
vapuṣyā́bhyām
वपुष्यैः / वपुष्येभिः¹
vapuṣyaíḥ / vapuṣyébhiḥ¹
Dative वपुष्याय
vapuṣyā́ya
वपुष्याभ्याम्
vapuṣyā́bhyām
वपुष्येभ्यः
vapuṣyébhyaḥ
Ablative वपुष्यात्
vapuṣyā́t
वपुष्याभ्याम्
vapuṣyā́bhyām
वपुष्येभ्यः
vapuṣyébhyaḥ
Genitive वपुष्यस्य
vapuṣyásya
वपुष्ययोः
vapuṣyáyoḥ
वपुष्याणाम्
vapuṣyā́ṇām
Locative वपुष्ये
vapuṣyé
वपुष्ययोः
vapuṣyáyoḥ
वपुष्येषु
vapuṣyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वपुष्या (vapuṣyā́)
Singular Dual Plural
Nominative वपुष्या
vapuṣyā́
वपुष्ये
vapuṣyé
वपुष्याः
vapuṣyā́ḥ
Vocative वपुष्ये
vápuṣye
वपुष्ये
vápuṣye
वपुष्याः
vápuṣyāḥ
Accusative वपुष्याम्
vapuṣyā́m
वपुष्ये
vapuṣyé
वपुष्याः
vapuṣyā́ḥ
Instrumental वपुष्यया / वपुष्या¹
vapuṣyáyā / vapuṣyā́¹
वपुष्याभ्याम्
vapuṣyā́bhyām
वपुष्याभिः
vapuṣyā́bhiḥ
Dative वपुष्यायै
vapuṣyā́yai
वपुष्याभ्याम्
vapuṣyā́bhyām
वपुष्याभ्यः
vapuṣyā́bhyaḥ
Ablative वपुष्यायाः / वपुष्यायै²
vapuṣyā́yāḥ / vapuṣyā́yai²
वपुष्याभ्याम्
vapuṣyā́bhyām
वपुष्याभ्यः
vapuṣyā́bhyaḥ
Genitive वपुष्यायाः / वपुष्यायै²
vapuṣyā́yāḥ / vapuṣyā́yai²
वपुष्ययोः
vapuṣyáyoḥ
वपुष्याणाम्
vapuṣyā́ṇām
Locative वपुष्यायाम्
vapuṣyā́yām
वपुष्ययोः
vapuṣyáyoḥ
वपुष्यासु
vapuṣyā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वपुष्य (vapuṣyá)
Singular Dual Plural
Nominative वपुष्यम्
vapuṣyám
वपुष्ये
vapuṣyé
वपुष्याणि / वपुष्या¹
vapuṣyā́ṇi / vapuṣyā́¹
Vocative वपुष्य
vápuṣya
वपुष्ये
vápuṣye
वपुष्याणि / वपुष्या¹
vápuṣyāṇi / vápuṣyā¹
Accusative वपुष्यम्
vapuṣyám
वपुष्ये
vapuṣyé
वपुष्याणि / वपुष्या¹
vapuṣyā́ṇi / vapuṣyā́¹
Instrumental वपुष्येण
vapuṣyéṇa
वपुष्याभ्याम्
vapuṣyā́bhyām
वपुष्यैः / वपुष्येभिः¹
vapuṣyaíḥ / vapuṣyébhiḥ¹
Dative वपुष्याय
vapuṣyā́ya
वपुष्याभ्याम्
vapuṣyā́bhyām
वपुष्येभ्यः
vapuṣyébhyaḥ
Ablative वपुष्यात्
vapuṣyā́t
वपुष्याभ्याम्
vapuṣyā́bhyām
वपुष्येभ्यः
vapuṣyébhyaḥ
Genitive वपुष्यस्य
vapuṣyásya
वपुष्ययोः
vapuṣyáyoḥ
वपुष्याणाम्
vapuṣyā́ṇām
Locative वपुष्ये
vapuṣyé
वपुष्ययोः
vapuṣyáyoḥ
वपुष्येषु
vapuṣyéṣu
Notes
  • ¹Vedic