सुऊति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

सु- (sú-) + ऊति (ūtí).

Pronunciation

[edit]

Noun

[edit]

सुऊति (suūtí) stemf

  1. good protection or assistance
    evā́ duḥṣvápnyam sárvamāptyé sám nayāmasyaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ

Declension

[edit]
Feminine i-stem declension of सुऊति (suūtí)
Singular Dual Plural
Nominative सुऊतिः
suūtíḥ
सुऊती
suūtī́
सुऊतयः
suūtáyaḥ
Vocative सुऊते
súūte
सुऊती
súūtī
सुऊतयः
súūtayaḥ
Accusative सुऊतिम्
suūtím
सुऊती
suūtī́
सुऊतीः
suūtī́ḥ
Instrumental सुऊत्या / सुऊती¹
suūtyā́ / suūtī́¹
सुऊतिभ्याम्
suūtíbhyām
सुऊतिभिः
suūtíbhiḥ
Dative सुऊतये / सुऊत्यै² / सुऊती¹
suūtáye / suūtyaí² / suūtī́¹
सुऊतिभ्याम्
suūtíbhyām
सुऊतिभ्यः
suūtíbhyaḥ
Ablative सुऊतेः / सुऊत्याः² / सुऊत्यै³
suūtéḥ / suūtyā́ḥ² / suūtyaí³
सुऊतिभ्याम्
suūtíbhyām
सुऊतिभ्यः
suūtíbhyaḥ
Genitive सुऊतेः / सुऊत्याः² / सुऊत्यै³
suūtéḥ / suūtyā́ḥ² / suūtyaí³
सुऊत्योः
suūtyóḥ
सुऊतीनाम्
suūtīnā́m
Locative सुऊतौ / सुऊत्याम्² / सुऊता¹
suūtaú / suūtyā́m² / suūtā́¹
सुऊत्योः
suūtyóḥ
सुऊतिषु
suūtíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas