सुश्रप

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Pronunciation

[edit]

Adjective

[edit]

सुश्रप (suśrápa) stem

  1. easily cooked

Declension

[edit]
Masculine a-stem declension of सुश्रप (suśrápa)
Singular Dual Plural
Nominative सुश्रपः
suśrápaḥ
सुश्रपौ / सुश्रपा¹
suśrápau / suśrápā¹
सुश्रपाः / सुश्रपासः¹
suśrápāḥ / suśrápāsaḥ¹
Vocative सुश्रप
súśrapa
सुश्रपौ / सुश्रपा¹
súśrapau / súśrapā¹
सुश्रपाः / सुश्रपासः¹
súśrapāḥ / súśrapāsaḥ¹
Accusative सुश्रपम्
suśrápam
सुश्रपौ / सुश्रपा¹
suśrápau / suśrápā¹
सुश्रपान्
suśrápān
Instrumental सुश्रपेण
suśrápeṇa
सुश्रपाभ्याम्
suśrápābhyām
सुश्रपैः / सुश्रपेभिः¹
suśrápaiḥ / suśrápebhiḥ¹
Dative सुश्रपाय
suśrápāya
सुश्रपाभ्याम्
suśrápābhyām
सुश्रपेभ्यः
suśrápebhyaḥ
Ablative सुश्रपात्
suśrápāt
सुश्रपाभ्याम्
suśrápābhyām
सुश्रपेभ्यः
suśrápebhyaḥ
Genitive सुश्रपस्य
suśrápasya
सुश्रपयोः
suśrápayoḥ
सुश्रपाणाम्
suśrápāṇām
Locative सुश्रपे
suśrápe
सुश्रपयोः
suśrápayoḥ
सुश्रपेषु
suśrápeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सुश्रपा (suśrápā)
Singular Dual Plural
Nominative सुश्रपा
suśrápā
सुश्रपे
suśrápe
सुश्रपाः
suśrápāḥ
Vocative सुश्रपे
súśrape
सुश्रपे
súśrape
सुश्रपाः
súśrapāḥ
Accusative सुश्रपाम्
suśrápām
सुश्रपे
suśrápe
सुश्रपाः
suśrápāḥ
Instrumental सुश्रपया / सुश्रपा¹
suśrápayā / suśrápā¹
सुश्रपाभ्याम्
suśrápābhyām
सुश्रपाभिः
suśrápābhiḥ
Dative सुश्रपायै
suśrápāyai
सुश्रपाभ्याम्
suśrápābhyām
सुश्रपाभ्यः
suśrápābhyaḥ
Ablative सुश्रपायाः / सुश्रपायै²
suśrápāyāḥ / suśrápāyai²
सुश्रपाभ्याम्
suśrápābhyām
सुश्रपाभ्यः
suśrápābhyaḥ
Genitive सुश्रपायाः / सुश्रपायै²
suśrápāyāḥ / suśrápāyai²
सुश्रपयोः
suśrápayoḥ
सुश्रपाणाम्
suśrápāṇām
Locative सुश्रपायाम्
suśrápāyām
सुश्रपयोः
suśrápayoḥ
सुश्रपासु
suśrápāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुश्रप (suśrápa)
Singular Dual Plural
Nominative सुश्रपम्
suśrápam
सुश्रपे
suśrápe
सुश्रपाणि / सुश्रपा¹
suśrápāṇi / suśrápā¹
Vocative सुश्रप
súśrapa
सुश्रपे
súśrape
सुश्रपाणि / सुश्रपा¹
súśrapāṇi / súśrapā¹
Accusative सुश्रपम्
suśrápam
सुश्रपे
suśrápe
सुश्रपाणि / सुश्रपा¹
suśrápāṇi / suśrápā¹
Instrumental सुश्रपेण
suśrápeṇa
सुश्रपाभ्याम्
suśrápābhyām
सुश्रपैः / सुश्रपेभिः¹
suśrápaiḥ / suśrápebhiḥ¹
Dative सुश्रपाय
suśrápāya
सुश्रपाभ्याम्
suśrápābhyām
सुश्रपेभ्यः
suśrápebhyaḥ
Ablative सुश्रपात्
suśrápāt
सुश्रपाभ्याम्
suśrápābhyām
सुश्रपेभ्यः
suśrápebhyaḥ
Genitive सुश्रपस्य
suśrápasya
सुश्रपयोः
suśrápayoḥ
सुश्रपाणाम्
suśrápāṇām
Locative सुश्रपे
suśrápe
सुश्रपयोः
suśrápayoḥ
सुश्रपेषु
suśrápeṣu
Notes
  • ¹Vedic