सोढ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *saždʰás, from Proto-Indo-European *seǵʰ- (to overcome). See also साढ (sāḍha).

Pronunciation

[edit]

Adjective

[edit]

सोढ (soḍha) stem

  1. borne, endured, tolerated, suffered

Declension

[edit]
Masculine a-stem declension of सोढ (soḍha)
Singular Dual Plural
Nominative सोढः
soḍhaḥ
सोढौ / सोढा¹
soḍhau / soḍhā¹
सोढाः / सोढासः¹
soḍhāḥ / soḍhāsaḥ¹
Vocative सोढ
soḍha
सोढौ / सोढा¹
soḍhau / soḍhā¹
सोढाः / सोढासः¹
soḍhāḥ / soḍhāsaḥ¹
Accusative सोढम्
soḍham
सोढौ / सोढा¹
soḍhau / soḍhā¹
सोढान्
soḍhān
Instrumental सोढेन
soḍhena
सोढाभ्याम्
soḍhābhyām
सोढैः / सोढेभिः¹
soḍhaiḥ / soḍhebhiḥ¹
Dative सोढाय
soḍhāya
सोढाभ्याम्
soḍhābhyām
सोढेभ्यः
soḍhebhyaḥ
Ablative सोढात्
soḍhāt
सोढाभ्याम्
soḍhābhyām
सोढेभ्यः
soḍhebhyaḥ
Genitive सोढस्य
soḍhasya
सोढयोः
soḍhayoḥ
सोढानाम्
soḍhānām
Locative सोढे
soḍhe
सोढयोः
soḍhayoḥ
सोढेषु
soḍheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सोढा (soḍhā)
Singular Dual Plural
Nominative सोढा
soḍhā
सोढे
soḍhe
सोढाः
soḍhāḥ
Vocative सोढे
soḍhe
सोढे
soḍhe
सोढाः
soḍhāḥ
Accusative सोढाम्
soḍhām
सोढे
soḍhe
सोढाः
soḍhāḥ
Instrumental सोढया / सोढा¹
soḍhayā / soḍhā¹
सोढाभ्याम्
soḍhābhyām
सोढाभिः
soḍhābhiḥ
Dative सोढायै
soḍhāyai
सोढाभ्याम्
soḍhābhyām
सोढाभ्यः
soḍhābhyaḥ
Ablative सोढायाः / सोढायै²
soḍhāyāḥ / soḍhāyai²
सोढाभ्याम्
soḍhābhyām
सोढाभ्यः
soḍhābhyaḥ
Genitive सोढायाः / सोढायै²
soḍhāyāḥ / soḍhāyai²
सोढयोः
soḍhayoḥ
सोढानाम्
soḍhānām
Locative सोढायाम्
soḍhāyām
सोढयोः
soḍhayoḥ
सोढासु
soḍhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सोढ (soḍha)
Singular Dual Plural
Nominative सोढम्
soḍham
सोढे
soḍhe
सोढानि / सोढा¹
soḍhāni / soḍhā¹
Vocative सोढ
soḍha
सोढे
soḍhe
सोढानि / सोढा¹
soḍhāni / soḍhā¹
Accusative सोढम्
soḍham
सोढे
soḍhe
सोढानि / सोढा¹
soḍhāni / soḍhā¹
Instrumental सोढेन
soḍhena
सोढाभ्याम्
soḍhābhyām
सोढैः / सोढेभिः¹
soḍhaiḥ / soḍhebhiḥ¹
Dative सोढाय
soḍhāya
सोढाभ्याम्
soḍhābhyām
सोढेभ्यः
soḍhebhyaḥ
Ablative सोढात्
soḍhāt
सोढाभ्याम्
soḍhābhyām
सोढेभ्यः
soḍhebhyaḥ
Genitive सोढस्य
soḍhasya
सोढयोः
soḍhayoḥ
सोढानाम्
soḍhānām
Locative सोढे
soḍhe
सोढयोः
soḍhayoḥ
सोढेषु
soḍheṣu
Notes
  • ¹Vedic

Descendants

[edit]
  • Maharastri Prakrit: 𑀲𑁄𑀠 (soḍha)