सोम्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *sawmyás (pertaining to Soma-Haoma; coming from Soma-Haoma). Cognate with Avestan 𐬵𐬀𐬊𐬨𐬌𐬌𐬀 (haomiia, pertaining to Haoma).

Pronunciation

[edit]

Adjective

[edit]

सोम्य (somyá) stem

  1. related to Soma, of or pertaining to Soma
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.5.11:
      वावृधाना शुभस्पती दस्रा हिरण्यवर्तनी ।
      पिबतं सोम्यं मधु ॥
      vāvṛdhānā śubhaspatī dasrā hiraṇyavartanī.
      pibataṃ somyaṃ madhu.
      Ye Lords of splendour, glorified, ye Wonder-Workers borne on paths of gold,
      Drink the sweet nectar made of Soma.

Declension

[edit]
Masculine a-stem declension of सोम्य (somyá)
Singular Dual Plural
Nominative सोम्यः
somyáḥ
सोम्यौ / सोम्या¹
somyaú / somyā́¹
सोम्याः / सोम्यासः¹
somyā́ḥ / somyā́saḥ¹
Vocative सोम्य
sómya
सोम्यौ / सोम्या¹
sómyau / sómyā¹
सोम्याः / सोम्यासः¹
sómyāḥ / sómyāsaḥ¹
Accusative सोम्यम्
somyám
सोम्यौ / सोम्या¹
somyaú / somyā́¹
सोम्यान्
somyā́n
Instrumental सोम्येन
somyéna
सोम्याभ्याम्
somyā́bhyām
सोम्यैः / सोम्येभिः¹
somyaíḥ / somyébhiḥ¹
Dative सोम्याय
somyā́ya
सोम्याभ्याम्
somyā́bhyām
सोम्येभ्यः
somyébhyaḥ
Ablative सोम्यात्
somyā́t
सोम्याभ्याम्
somyā́bhyām
सोम्येभ्यः
somyébhyaḥ
Genitive सोम्यस्य
somyásya
सोम्ययोः
somyáyoḥ
सोम्यानाम्
somyā́nām
Locative सोम्ये
somyé
सोम्ययोः
somyáyoḥ
सोम्येषु
somyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सोम्या (somyā́)
Singular Dual Plural
Nominative सोम्या
somyā́
सोम्ये
somyé
सोम्याः
somyā́ḥ
Vocative सोम्ये
sómye
सोम्ये
sómye
सोम्याः
sómyāḥ
Accusative सोम्याम्
somyā́m
सोम्ये
somyé
सोम्याः
somyā́ḥ
Instrumental सोम्यया / सोम्या¹
somyáyā / somyā́¹
सोम्याभ्याम्
somyā́bhyām
सोम्याभिः
somyā́bhiḥ
Dative सोम्यायै
somyā́yai
सोम्याभ्याम्
somyā́bhyām
सोम्याभ्यः
somyā́bhyaḥ
Ablative सोम्यायाः / सोम्यायै²
somyā́yāḥ / somyā́yai²
सोम्याभ्याम्
somyā́bhyām
सोम्याभ्यः
somyā́bhyaḥ
Genitive सोम्यायाः / सोम्यायै²
somyā́yāḥ / somyā́yai²
सोम्ययोः
somyáyoḥ
सोम्यानाम्
somyā́nām
Locative सोम्यायाम्
somyā́yām
सोम्ययोः
somyáyoḥ
सोम्यासु
somyā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सोम्य (somyá)
Singular Dual Plural
Nominative सोम्यम्
somyám
सोम्ये
somyé
सोम्यानि / सोम्या¹
somyā́ni / somyā́¹
Vocative सोम्य
sómya
सोम्ये
sómye
सोम्यानि / सोम्या¹
sómyāni / sómyā¹
Accusative सोम्यम्
somyám
सोम्ये
somyé
सोम्यानि / सोम्या¹
somyā́ni / somyā́¹
Instrumental सोम्येन
somyéna
सोम्याभ्याम्
somyā́bhyām
सोम्यैः / सोम्येभिः¹
somyaíḥ / somyébhiḥ¹
Dative सोम्याय
somyā́ya
सोम्याभ्याम्
somyā́bhyām
सोम्येभ्यः
somyébhyaḥ
Ablative सोम्यात्
somyā́t
सोम्याभ्याम्
somyā́bhyām
सोम्येभ्यः
somyébhyaḥ
Genitive सोम्यस्य
somyásya
सोम्ययोः
somyáyoḥ
सोम्यानाम्
somyā́nām
Locative सोम्ये
somyé
सोम्ययोः
somyáyoḥ
सोम्येषु
somyéṣu
Notes
  • ¹Vedic

References

[edit]