अंसफलक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अंस (áṃsa, shoulder) +‎ फलक (phalaka, any flat surface (of a part of the body)).

Pronunciation[edit]

Noun[edit]

अंसफलक (aṃsaphalaká) stemn

  1. (anatomy) shoulder-blade

Declension[edit]

Neuter a-stem declension of अंसफलक (aṃsaphalaká)
Singular Dual Plural
Nominative अंसफलकम्
aṃsaphalakám
अंसफलके
aṃsaphalaké
अंसफलकानि / अंसफलका¹
aṃsaphalakā́ni / aṃsaphalakā́¹
Vocative अंसफलक
áṃsaphalaka
अंसफलके
áṃsaphalake
अंसफलकानि / अंसफलका¹
áṃsaphalakāni / áṃsaphalakā¹
Accusative अंसफलकम्
aṃsaphalakám
अंसफलके
aṃsaphalaké
अंसफलकानि / अंसफलका¹
aṃsaphalakā́ni / aṃsaphalakā́¹
Instrumental अंसफलकेन
aṃsaphalakéna
अंसफलकाभ्याम्
aṃsaphalakā́bhyām
अंसफलकैः / अंसफलकेभिः¹
aṃsaphalakaíḥ / aṃsaphalakébhiḥ¹
Dative अंसफलकाय
aṃsaphalakā́ya
अंसफलकाभ्याम्
aṃsaphalakā́bhyām
अंसफलकेभ्यः
aṃsaphalakébhyaḥ
Ablative अंसफलकात्
aṃsaphalakā́t
अंसफलकाभ्याम्
aṃsaphalakā́bhyām
अंसफलकेभ्यः
aṃsaphalakébhyaḥ
Genitive अंसफलकस्य
aṃsaphalakásya
अंसफलकयोः
aṃsaphalakáyoḥ
अंसफलकानाम्
aṃsaphalakā́nām
Locative अंसफलके
aṃsaphalaké
अंसफलकयोः
aṃsaphalakáyoḥ
अंसफलकेषु
aṃsaphalakéṣu
Notes
  • ¹Vedic

References[edit]