अक्त

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Past passive participle of the root अज् (aj). Compare Latin āctus.

Pronunciation[edit]

Adjective[edit]

अक्त (akta)

  1. driven

Declension[edit]

Masculine a-stem declension of अक्त
Nom. sg. अक्तः (aktaḥ)
Gen. sg. अक्तस्य (aktasya)
Singular Dual Plural
Nominative अक्तः (aktaḥ) अक्तौ (aktau) अक्ताः (aktāḥ)
Vocative अक्त (akta) अक्तौ (aktau) अक्ताः (aktāḥ)
Accusative अक्तम् (aktam) अक्तौ (aktau) अक्तान् (aktān)
Instrumental अक्तेन (aktena) अक्ताभ्याम् (aktābhyām) अक्तैः (aktaiḥ)
Dative अक्ताय (aktāya) अक्ताभ्याम् (aktābhyām) अक्तेभ्यः (aktebhyaḥ)
Ablative अक्तात् (aktāt) अक्ताभ्याम् (aktābhyām) अक्तेभ्यः (aktebhyaḥ)
Genitive अक्तस्य (aktasya) अक्तयोः (aktayoḥ) अक्तानाम् (aktānām)
Locative अक्ते (akte) अक्तयोः (aktayoḥ) अक्तेषु (akteṣu)
Feminine ā-stem declension of अक्त
Nom. sg. अक्ता (aktā)
Gen. sg. अक्तायाः (aktāyāḥ)
Singular Dual Plural
Nominative अक्ता (aktā) अक्ते (akte) अक्ताः (aktāḥ)
Vocative अक्ते (akte) अक्ते (akte) अक्ताः (aktāḥ)
Accusative अक्ताम् (aktām) अक्ते (akte) अक्ताः (aktāḥ)
Instrumental अक्तया (aktayā) अक्ताभ्याम् (aktābhyām) अक्ताभिः (aktābhiḥ)
Dative अक्तायै (aktāyai) अक्ताभ्याम् (aktābhyām) अक्ताभ्यः (aktābhyaḥ)
Ablative अक्तायाः (aktāyāḥ) अक्ताभ्याम् (aktābhyām) अक्ताभ्यः (aktābhyaḥ)
Genitive अक्तायाः (aktāyāḥ) अक्तयोः (aktayoḥ) अक्तानाम् (aktānām)
Locative अक्तायाम् (aktāyām) अक्तयोः (aktayoḥ) अक्तासु (aktāsu)
Neuter a-stem declension of अक्त
Nom. sg. अक्तम् (aktam)
Gen. sg. अक्तस्य (aktasya)
Singular Dual Plural
Nominative अक्तम् (aktam) अक्ते (akte) अक्तानि (aktāni)
Vocative अक्त (akta) अक्ते (akte) अक्तानि (aktāni)
Accusative अक्तम् (aktam) अक्ते (akte) अक्तानि (aktāni)
Instrumental अक्तेन (aktena) अक्ताभ्याम् (aktābhyām) अक्तैः (aktaiḥ)
Dative अक्ताय (aktāya) अक्ताभ्याम् (aktābhyām) अक्तेभ्यः (aktebhyaḥ)
Ablative अक्तात् (aktāt) अक्ताभ्याम् (aktābhyām) अक्तेभ्यः (aktebhyaḥ)
Genitive अक्तस्य (aktasya) अक्तयोः (aktayoḥ) अक्तानाम् (aktānām)
Locative अक्ते (akte) अक्तयोः (aktayoḥ) अक्तेषु (akteṣu)