अधिगच्छति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अधि- (adhi-) +‎ गच्छति (gacchati).

Pronunciation[edit]

  • (Vedic) IPA(key): /ɐ.dʱi.ɡɐt.t͡ɕʰɐ.ti/, [ɐ.dʱi.ɡɐt̚.t͡ɕʰɐ.ti]
  • (Classical) IPA(key): /ɐ.d̪ʱiˈɡɐt̪.t͡ɕʰɐ.t̪i/, [ɐ.d̪ʱiˈɡɐt̪̚.t͡ɕʰɐ.t̪i]

Verb[edit]

अधिगच्छति (adhigacchati) third-singular present indicative (root अधिगम्, class 1, type P)

  1. to find, obtain, receive
  2. to realise, perceive

Conjugation[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: अधिगन्तुम् (adhigántum)
Undeclinable
Infinitive अधिगन्तुम्
adhigántum
Gerund अधिगत्वा
adhigatvā́
Participles
Masculine/Neuter Gerundive अधिगम्य / अधिगन्तव्य / अधिगमनीय
adhigámya / adhigantavya / adhigamanīya
Feminine Gerundive अधिगम्या / अधिगन्तव्या / अधिगमनीया
adhigámyā / adhigantavyā / adhigamanīyā
Masculine/Neuter Past Passive Participle अधिगत
adhigatá
Feminine Past Passive Participle अधिगता
adhigatā́
Masculine/Neuter Past Active Participle अधिगतवत्
adhigatávat
Feminine Past Active Participle अधिगतवती
adhigatávatī
Present: अधिगच्छति (adhigácchati), अधिगच्छते (adhigácchate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अधिगच्छति
adhigácchati
अधिगच्छतः
adhigácchataḥ
अधिगच्छन्ति
adhigácchanti
अधिगच्छते
adhigácchate
अधिगच्छेते
adhigácchete
अधिगच्छन्ते
adhigácchante
Second अधिगच्छसि
adhigácchasi
अधिगच्छथः
adhigácchathaḥ
अधिगच्छथ
adhigácchatha
अधिगच्छसे
adhigácchase
अधिगच्छेथे
adhigácchethe
अधिगच्छध्वे
adhigácchadhve
First अधिगच्छामि
adhigácchāmi
अधिगच्छावः
adhigácchāvaḥ
अधिगच्छामः
adhigácchāmaḥ
अधिगच्छे
adhigácche
अधिगच्छावहे
adhigácchāvahe
अधिगच्छामहे
adhigácchāmahe
Imperative
Third अधिगच्छतु
adhigácchatu
अधिगच्छताम्
adhigácchatām
अधिगच्छन्तु
adhigácchantu
अधिगच्छताम्
adhigácchatām
अधिगच्छेताम्
adhigácchetām
अधिगच्छन्ताम्
adhigácchantām
Second अधिगच्छ
adhigáccha
अधिगच्छतम्
adhigácchatam
अधिगच्छत
adhigácchata
अधिगच्छस्व
adhigácchasva
अधिगच्छेथाम्
adhigácchethām
अधिगच्छध्वम्
adhigácchadhvam
First अधिगच्छानि
adhigácchāni
अधिगच्छाव
adhigácchāva
अधिगच्छाम
adhigácchāma
अधिगच्छै
adhigácchai
अधिगच्छावहै
adhigácchāvahai
अधिगच्छामहै
adhigácchāmahai
Optative/Potential
Third अधिगच्छेत्
adhigácchet
अधिगच्छेताम्
adhigácchetām
अधिगच्छेयुः
adhigáccheyuḥ
अधिगच्छेत
adhigáccheta
अधिगच्छेयाताम्
adhigáccheyātām
अधिगच्छेरन्
adhigáccheran
Second अधिगच्छेः
adhigáccheḥ
अधिगच्छेतम्
adhigácchetam
अधिगच्छेत
adhigáccheta
अधिगच्छेथाः
adhigácchethāḥ
अधिगच्छेयाथाम्
adhigáccheyāthām
अधिगच्छेध्वम्
adhigácchedhvam
First अधिगच्छेयम्
adhigáccheyam
अधिगच्छेव
adhigáccheva
अधिगच्छेम
adhigácchema
अधिगच्छेय
adhigáccheya
अधिगच्छेवहि
adhigácchevahi
अधिगच्छेमहि
adhigácchemahi
Participles
अधिगच्छत्
adhigácchat
अधिगच्छमान
adhigácchamāna
Imperfect: अध्यगच्छत् (adhyágacchat), अध्यगच्छत (adhyágacchata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अध्यगच्छत्
adhyágacchat
अध्यगच्छताम्
adhyágacchatām
अध्यगच्छन्
adhyágacchan
अध्यगच्छत
adhyágacchata
अध्यगच्छेताम्
adhyágacchetām
अध्यगच्छन्त
adhyágacchanta
Second अध्यगच्छः
adhyágacchaḥ
अध्यगच्छतम्
adhyágacchatam
अध्यगच्छत
adhyágacchata
अध्यगच्छथाः
adhyágacchathāḥ
अध्यगच्छेथाम्
adhyágacchethām
अध्यगच्छध्वम्
adhyágacchadhvam
First अध्यगच्छम्
adhyágaccham
अध्यगच्छाव
adhyágacchāva
अध्यगच्छाम
adhyágacchāma
अध्यगच्छे
adhyágacche
अध्यगच्छावहि
adhyágacchāvahi
अध्यगच्छामहि
adhyágacchāmahi
Future: अधिगंस्यति (adhigaṃsyáti), अधिगंस्यते (adhigaṃsyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अधिगंस्यति
adhigaṃsyáti
अधिगंस्यतः
adhigaṃsyátaḥ
अधिगंस्यन्ति
adhigaṃsyánti
अधिगंस्यते
adhigaṃsyáte
अधिगंस्येते
adhigaṃsyéte
अधिगंस्यन्ते
adhigaṃsyánte
Second अधिगंस्यसि
adhigaṃsyási
अधिगंस्यथः
adhigaṃsyáthaḥ
अधिगंस्यथ
adhigaṃsyátha
अधिगंस्यसे
adhigaṃsyáse
अधिगंस्येथे
adhigaṃsyéthe
अधिगंस्यध्वे
adhigaṃsyádhve
First अधिगंस्यामि
adhigaṃsyā́mi
अधिगंस्यावः
adhigaṃsyā́vaḥ
अधिगंस्यामः
adhigaṃsyā́maḥ
अधिगंस्ये
adhigaṃsyé
अधिगंस्यावहे
adhigaṃsyā́vahe
अधिगंस्यामहे
adhigaṃsyā́mahe
Participles
अधिगंस्यत्
adhigaṃsyát
अधिगंस्यमान
adhigaṃsyámāna
Conditional: अध्यगंस्यत् (adhyágaṃsyat), अध्यगंस्यत (adhyágaṃsyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अध्यगंस्यत्
adhyágaṃsyat
अध्यगंस्यताम्
adhyágaṃsyatām
अध्यगंस्यन्
adhyágaṃsyan
अध्यगंस्यत
adhyágaṃsyata
अध्यगंस्येताम्
adhyágaṃsyetām
अध्यगंस्यन्त
adhyágaṃsyanta
Second अध्यगंस्यः
adhyágaṃsyaḥ
अध्यगंस्यतम्
adhyágaṃsyatam
अध्यगंस्यत
adhyágaṃsyata
अध्यगंस्यथाः
adhyágaṃsyathāḥ
अध्यगंस्येथाम्
adhyágaṃsyethām
अध्यगंस्यध्वम्
adhyágaṃsyadhvam
First अध्यगंस्यम्
adhyágaṃsyam
अध्यगंस्याव
adhyágaṃsyāva
अध्यगंस्याम
adhyágaṃsyāma
अध्यगंस्ये
adhyágaṃsye
अध्यगंस्यावहि
adhyágaṃsyāvahi
अध्यगंस्यामहि
adhyágaṃsyāmahi
Aorist: अध्यगमत् (adhyágamat), अध्यगंस्त (adhyágaṃsta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अध्यगमत्
adhyágamat
अध्यगमताम्
adhyágamatām
अध्यगमन्
adhyágaman
अध्यगंस्त
adhyágaṃsta
अध्यगंसाताम्
adhyágaṃsātām
अध्यगंसत
adhyágaṃsata
Second अध्यगमः
adhyágamaḥ
अध्यगमतम्
adhyágamatam
अध्यगमत
adhyágamata
अध्यगंस्थाः
adhyágaṃsthāḥ
अध्यगंसाथाम्
adhyágaṃsāthām
अध्यगन्ध्वम्
adhyágandhvam
First अध्यगमम्
adhyágamam
अध्यगमाव
adhyágamāva
अध्यगमाम
adhyágamāma
अध्यगंसि
adhyágaṃsi
अध्यगंस्वहि
adhyágaṃsvahi
अध्यगंस्महि
adhyágaṃsmahi
Benedictive/Precative: अधिगम्यात् (adhigamyā́t), अधिगंसीष्ट (adhigaṃsīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third अधिगम्यात्
adhigamyā́t
अधिगम्यास्ताम्
adhigamyā́stām
अधिगम्यासुः
adhigamyā́suḥ
अधिगंसीष्ट
adhigaṃsīṣṭá
अधिगंसीयास्ताम्¹
adhigaṃsīyā́stām¹
अधिगंसीरन्
adhigaṃsīrán
Second अधिगम्याः
adhigamyā́ḥ
अधिगम्यास्तम्
adhigamyā́stam
अधिगम्यास्त
adhigamyā́sta
अधिगंसीष्ठाः
adhigaṃsīṣṭhā́ḥ
अधिगंसीयास्थाम्¹
adhigaṃsīyā́sthām¹
अधिगंसीढ्वम्
adhigaṃsīḍhvám
First अधिगम्यासम्
adhigamyā́sam
अधिगम्यास्व
adhigamyā́sva
अधिगम्यास्म
adhigamyā́sma
अधिगंसीय
adhigaṃsīyá
अधिगंसीवहि
adhigaṃsīváhi
अधिगंसीमहि
adhigaṃsīmáhi
Notes
  • ¹Uncertain
Perfect: अधिजगाम (adhijagā́ma), अधिजग्मे (adhijagmé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अधिजगाम
adhijagā́ma
अधिजग्मतुः
adhijagmátuḥ
अधिजग्मुः
adhijagmúḥ
अधिजग्मे
adhijagmé
अधिजग्माते
adhijagmā́te
अधिजग्मिरे
adhijagmiré
Second अधिजगन्थ / अधिजगमिथ
adhijagántha / adhijagámitha
अधिजग्मथुः
adhijagmáthuḥ
अधिजग्म
adhijagmá
अधिजग्मिषे
adhijagmiṣé
अधिजग्माथे
adhijagmā́the
अधिजग्मिध्वे
adhijagmidhvé
First अधिजगम / अधिजगाम¹
adhijagáma / adhijagā́ma¹
अधिजग्मिव
adhijagmivá
अधिजग्मिम
adhijagmimá
अधिजग्मे
adhijagmé
अधिजग्मिवहे
adhijagmiváhe
अधिजग्मिमहे
adhijagmimáhe
Participles
अधिजग्न्वांस्
adhijagnvā́ṃs
अधिजग्मान
adhijagmāná
Notes
  • ¹Later Sanskrit