अध्वन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *Hádʰwan (road), from Proto-Indo-European *h₁nedʰ-. Cognate with Avestan 𐬀𐬛𐬎𐬎𐬀𐬥 (aduuan, road), Ancient Greek ἐνθει̃ν (entheĩn, to come), Albanian endem.

Pronunciation[edit]

Noun[edit]

अध्वन् (ádhvan) stemm

  1. a road, way, path
    Synonyms: पथ (patha), मार्ग (mārga), पथ्या (pathyā), वीथि (vīthi), व्रजन (vrajana), सरणि (saraṇi), संचर (saṃcara)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.46.13:
      यदिन्द्र सर्गे अर्वतश्चोदयासे महाधने।
      असमने अध्वनि वृजिने पथि श्येनाँ इव श्रवस्यतः॥
      yadindra sarge arvataścodayāse mahādhane.
      asamane adhvani vṛjine pathi śyenām̐ iva śravasyataḥ.
      When, Indra, in the mighty fray thou urgest chargers to their speed,
      On the uneven road and on a toilsome path, like falcons, eager for renown.
    • c. 1200 BCE – 1000 BCE, Atharvaveda 1.4.1:
      अम्बयो यन्त्य्अध्वभिर्जामयो अध्वरीयताम् ।
      पृञ्चतीर्मधुना पयः ॥
      ambayo yantyadhvabhirjāmayo adhvarīyatām.
      pṛñcatīrmadhunā payaḥ.
      Along their paths the Mothers go, sisters of priestly ministrants,
      Blending their water with the mead.

Declension[edit]

Masculine an-stem declension of अध्वन् (ádhvan)
Singular Dual Plural
Nominative अध्वा
ádhvā
अध्वानौ / अध्वाना¹
ádhvānau / ádhvānā¹
अध्वानः
ádhvānaḥ
Vocative अध्वन्
ádhvan
अध्वानौ / अध्वाना¹
ádhvānau / ádhvānā¹
अध्वानः
ádhvānaḥ
Accusative अध्वानम्
ádhvānam
अध्वानौ / अध्वाना¹
ádhvānau / ádhvānā¹
अध्वनः
ádhvanaḥ
Instrumental अध्वना
ádhvanā
अध्वभ्याम्
ádhvabhyām
अध्वभिः
ádhvabhiḥ
Dative अध्वने
ádhvane
अध्वभ्याम्
ádhvabhyām
अध्वभ्यः
ádhvabhyaḥ
Ablative अध्वनः
ádhvanaḥ
अध्वभ्याम्
ádhvabhyām
अध्वभ्यः
ádhvabhyaḥ
Genitive अध्वनः
ádhvanaḥ
अध्वनोः
ádhvanoḥ
अध्वनाम्
ádhvanām
Locative अध्वनि / अध्वन्¹
ádhvani / ádhvan¹
अध्वनोः
ádhvanoḥ
अध्वसु
ádhvasu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]