अन्तराय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Noun[edit]

अन्तराय m

  1. Devanagari script form of antarāya (obstacle)

Declension[edit]

Sanskrit[edit]

Etymology[edit]

From अन्तर (antara).

Noun[edit]

अन्तराय (antarāya) stemm

  1. obstacle, impediment
  2. intervention

Declension[edit]

Masculine a-stem declension of अन्तराय (antarāya)
Singular Dual Plural
Nominative अन्तरायः
antarāyaḥ
अन्तरायौ / अन्तराया¹
antarāyau / antarāyā¹
अन्तरायाः / अन्तरायासः¹
antarāyāḥ / antarāyāsaḥ¹
Vocative अन्तराय
antarāya
अन्तरायौ / अन्तराया¹
antarāyau / antarāyā¹
अन्तरायाः / अन्तरायासः¹
antarāyāḥ / antarāyāsaḥ¹
Accusative अन्तरायम्
antarāyam
अन्तरायौ / अन्तराया¹
antarāyau / antarāyā¹
अन्तरायान्
antarāyān
Instrumental अन्तरायेण
antarāyeṇa
अन्तरायाभ्याम्
antarāyābhyām
अन्तरायैः / अन्तरायेभिः¹
antarāyaiḥ / antarāyebhiḥ¹
Dative अन्तरायाय
antarāyāya
अन्तरायाभ्याम्
antarāyābhyām
अन्तरायेभ्यः
antarāyebhyaḥ
Ablative अन्तरायात्
antarāyāt
अन्तरायाभ्याम्
antarāyābhyām
अन्तरायेभ्यः
antarāyebhyaḥ
Genitive अन्तरायस्य
antarāyasya
अन्तराययोः
antarāyayoḥ
अन्तरायाणाम्
antarāyāṇām
Locative अन्तराये
antarāye
अन्तराययोः
antarāyayoḥ
अन्तरायेषु
antarāyeṣu
Notes
  • ¹Vedic

Descendants[edit]