अपत्यता

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

अपत्य (apatya) +‎ -ता (-tā)

Noun[edit]

अपत्यता (apatyatā) stemf

  1. state of childhood

Declension[edit]

Feminine ā-stem declension of अपत्यता
Nom. sg. अपत्यता (apatyatā)
Gen. sg. अपत्यतायाः (apatyatāyāḥ)
Singular Dual Plural
Nominative अपत्यता (apatyatā) अपत्यते (apatyate) अपत्यताः (apatyatāḥ)
Vocative अपत्यते (apatyate) अपत्यते (apatyate) अपत्यताः (apatyatāḥ)
Accusative अपत्यताम् (apatyatām) अपत्यते (apatyate) अपत्यताः (apatyatāḥ)
Instrumental अपत्यतया (apatyatayā) अपत्यताभ्याम् (apatyatābhyām) अपत्यताभिः (apatyatābhiḥ)
Dative अपत्यतायै (apatyatāyai) अपत्यताभ्याम् (apatyatābhyām) अपत्यताभ्यः (apatyatābhyaḥ)
Ablative अपत्यतायाः (apatyatāyāḥ) अपत्यताभ्याम् (apatyatābhyām) अपत्यताभ्यः (apatyatābhyaḥ)
Genitive अपत्यतायाः (apatyatāyāḥ) अपत्यतयोः (apatyatayoḥ) अपत्यतानाम् (apatyatānām)
Locative अपत्यतायाम् (apatyatāyām) अपत्यतयोः (apatyatayoḥ) अपत्यतासु (apatyatāsu)