अष्टम

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Sanskrit numbers (edit)
 ←  7
8
9  → 
    Cardinal: अष्ट (aṣṭa), अष्टन् (aṣṭan)
    Ordinal: अष्टम (aṣṭama)

Etymology[edit]

Inherited from Proto-Indo-Iranian *aštamás; ultimately from Proto-Indo-European *oḱtṓw (eight). Cognate with Avestan 𐬀𐬱𐬙𐬆𐬨𐬀 (aštəma), Persian هشتم (haštom), Ossetian ӕстӕм (æstæm).

Pronunciation[edit]

Adjective[edit]

अष्टम (aṣṭamá) stem

  1. eighth
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.114.9:
      कश्छन्दसां योगमावेद धीरः को धिष्ण्यां प्रति वाचं पपाद ।
      कमृत्विजाम्अष्टमं शूरमाहुर्हरी इन्द्रस्य नि चिकाय कः स्वित् ॥
      kaśchandasāṃ yogamāveda dhīraḥ ko dhiṣṇyāṃ prati vācaṃ papāda.
      kamṛtvijāmaṣṭamaṃ śūramāhurharī indrasya ni cikāya kaḥ svit.
      What sage hath learned the metres' application? Who hath gained Vāk, the spirit's aim and object?
      Which ministering priest is called the eighth Hero? Who then hath tracked the two Bay Steeds of Indra?

Declension[edit]

Masculine a-stem declension of अष्टम (aṣṭamá)
Singular Dual Plural
Nominative अष्टमः
aṣṭamáḥ
अष्टमौ / अष्टमा¹
aṣṭamaú / aṣṭamā́¹
अष्टमाः / अष्टमासः¹
aṣṭamā́ḥ / aṣṭamā́saḥ¹
Vocative अष्टम
áṣṭama
अष्टमौ / अष्टमा¹
áṣṭamau / áṣṭamā¹
अष्टमाः / अष्टमासः¹
áṣṭamāḥ / áṣṭamāsaḥ¹
Accusative अष्टमम्
aṣṭamám
अष्टमौ / अष्टमा¹
aṣṭamaú / aṣṭamā́¹
अष्टमान्
aṣṭamā́n
Instrumental अष्टमेन
aṣṭaména
अष्टमाभ्याम्
aṣṭamā́bhyām
अष्टमैः / अष्टमेभिः¹
aṣṭamaíḥ / aṣṭamébhiḥ¹
Dative अष्टमाय
aṣṭamā́ya
अष्टमाभ्याम्
aṣṭamā́bhyām
अष्टमेभ्यः
aṣṭamébhyaḥ
Ablative अष्टमात्
aṣṭamā́t
अष्टमाभ्याम्
aṣṭamā́bhyām
अष्टमेभ्यः
aṣṭamébhyaḥ
Genitive अष्टमस्य
aṣṭamásya
अष्टमयोः
aṣṭamáyoḥ
अष्टमानाम्
aṣṭamā́nām
Locative अष्टमे
aṣṭamé
अष्टमयोः
aṣṭamáyoḥ
अष्टमेषु
aṣṭaméṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अष्टमा (aṣṭamā́)
Singular Dual Plural
Nominative अष्टमा
aṣṭamā́
अष्टमे
aṣṭamé
अष्टमाः
aṣṭamā́ḥ
Vocative अष्टमे
áṣṭame
अष्टमे
áṣṭame
अष्टमाः
áṣṭamāḥ
Accusative अष्टमाम्
aṣṭamā́m
अष्टमे
aṣṭamé
अष्टमाः
aṣṭamā́ḥ
Instrumental अष्टमया / अष्टमा¹
aṣṭamáyā / aṣṭamā́¹
अष्टमाभ्याम्
aṣṭamā́bhyām
अष्टमाभिः
aṣṭamā́bhiḥ
Dative अष्टमायै
aṣṭamā́yai
अष्टमाभ्याम्
aṣṭamā́bhyām
अष्टमाभ्यः
aṣṭamā́bhyaḥ
Ablative अष्टमायाः / अष्टमायै²
aṣṭamā́yāḥ / aṣṭamā́yai²
अष्टमाभ्याम्
aṣṭamā́bhyām
अष्टमाभ्यः
aṣṭamā́bhyaḥ
Genitive अष्टमायाः / अष्टमायै²
aṣṭamā́yāḥ / aṣṭamā́yai²
अष्टमयोः
aṣṭamáyoḥ
अष्टमानाम्
aṣṭamā́nām
Locative अष्टमायाम्
aṣṭamā́yām
अष्टमयोः
aṣṭamáyoḥ
अष्टमासु
aṣṭamā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अष्टम (aṣṭamá)
Singular Dual Plural
Nominative अष्टमम्
aṣṭamám
अष्टमे
aṣṭamé
अष्टमानि / अष्टमा¹
aṣṭamā́ni / aṣṭamā́¹
Vocative अष्टम
áṣṭama
अष्टमे
áṣṭame
अष्टमानि / अष्टमा¹
áṣṭamāni / áṣṭamā¹
Accusative अष्टमम्
aṣṭamám
अष्टमे
aṣṭamé
अष्टमानि / अष्टमा¹
aṣṭamā́ni / aṣṭamā́¹
Instrumental अष्टमेन
aṣṭaména
अष्टमाभ्याम्
aṣṭamā́bhyām
अष्टमैः / अष्टमेभिः¹
aṣṭamaíḥ / aṣṭamébhiḥ¹
Dative अष्टमाय
aṣṭamā́ya
अष्टमाभ्याम्
aṣṭamā́bhyām
अष्टमेभ्यः
aṣṭamébhyaḥ
Ablative अष्टमात्
aṣṭamā́t
अष्टमाभ्याम्
aṣṭamā́bhyām
अष्टमेभ्यः
aṣṭamébhyaḥ
Genitive अष्टमस्य
aṣṭamásya
अष्टमयोः
aṣṭamáyoḥ
अष्टमानाम्
aṣṭamā́nām
Locative अष्टमे
aṣṭamé
अष्टमयोः
aṣṭamáyoḥ
अष्टमेषु
aṣṭaméṣu
Notes
  • ¹Vedic

Descendants[edit]

Further reading[edit]