उद्धार

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From उद्धृ (uddhṛ), from a conflation of उद्- (ud-) +‎ हृ (hṛ) and उद्- (ud-) +‎ धृ (dhṛ).

Pronunciation[edit]

Noun[edit]

उद्धार (uddhāra) stemm

  1. the act of raising, elevating, lifting up
  2. drawing out, pulling out
  3. removing, extinction, payment (of a debt)
  4. taking away, deduction
  5. omission
  6. selection, a part to be set aside, selected part
  7. exception
  8. selecting (a passage), selection, extract (of a book) commentary on
  9. extraction, deliverance, redemption, extrication
  10. a portion, share
  11. a surplus (given by the Hindū law to the eldest son beyond the shares of the younger ones)
  12. the first part of a patrimony
  13. the sixth part of booty taken in war (which belongs to the prince)
  14. a debt (esp. one not bearing interest)
  15. obligation
  16. recovering property
  17. refutation

Declension[edit]

Masculine a-stem declension of उद्धार (uddhāra)
Singular Dual Plural
Nominative उद्धारः
uddhāraḥ
उद्धारौ / उद्धारा¹
uddhārau / uddhārā¹
उद्धाराः / उद्धारासः¹
uddhārāḥ / uddhārāsaḥ¹
Vocative उद्धार
uddhāra
उद्धारौ / उद्धारा¹
uddhārau / uddhārā¹
उद्धाराः / उद्धारासः¹
uddhārāḥ / uddhārāsaḥ¹
Accusative उद्धारम्
uddhāram
उद्धारौ / उद्धारा¹
uddhārau / uddhārā¹
उद्धारान्
uddhārān
Instrumental उद्धारेण
uddhāreṇa
उद्धाराभ्याम्
uddhārābhyām
उद्धारैः / उद्धारेभिः¹
uddhāraiḥ / uddhārebhiḥ¹
Dative उद्धाराय
uddhārāya
उद्धाराभ्याम्
uddhārābhyām
उद्धारेभ्यः
uddhārebhyaḥ
Ablative उद्धारात्
uddhārāt
उद्धाराभ्याम्
uddhārābhyām
उद्धारेभ्यः
uddhārebhyaḥ
Genitive उद्धारस्य
uddhārasya
उद्धारयोः
uddhārayoḥ
उद्धाराणाम्
uddhārāṇām
Locative उद्धारे
uddhāre
उद्धारयोः
uddhārayoḥ
उद्धारेषु
uddhāreṣu
Notes
  • ¹Vedic

Noun[edit]

उद्धार (uddhāra) stemn

  1. a fireplace

Declension[edit]

Neuter a-stem declension of उद्धार (uddhāra)
Singular Dual Plural
Nominative उद्धारम्
uddhāram
उद्धारे
uddhāre
उद्धाराणि / उद्धारा¹
uddhārāṇi / uddhārā¹
Vocative उद्धार
uddhāra
उद्धारे
uddhāre
उद्धाराणि / उद्धारा¹
uddhārāṇi / uddhārā¹
Accusative उद्धारम्
uddhāram
उद्धारे
uddhāre
उद्धाराणि / उद्धारा¹
uddhārāṇi / uddhārā¹
Instrumental उद्धारेण
uddhāreṇa
उद्धाराभ्याम्
uddhārābhyām
उद्धारैः / उद्धारेभिः¹
uddhāraiḥ / uddhārebhiḥ¹
Dative उद्धाराय
uddhārāya
उद्धाराभ्याम्
uddhārābhyām
उद्धारेभ्यः
uddhārebhyaḥ
Ablative उद्धारात्
uddhārāt
उद्धाराभ्याम्
uddhārābhyām
उद्धारेभ्यः
uddhārebhyaḥ
Genitive उद्धारस्य
uddhārasya
उद्धारयोः
uddhārayoḥ
उद्धाराणाम्
uddhārāṇām
Locative उद्धारे
uddhāre
उद्धारयोः
uddhārayoḥ
उद्धारेषु
uddhāreṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]