उपध्मानीय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Adjective[edit]

उपध्मानीय (upadhmānīya)

  1. (phonetics) uttered from the lips; labial
  2. the bilabial fricative, [ɸ]. (of the visarga)

Declension[edit]

Masculine a-stem declension of उपध्मानीय (upadhmānīya)
Singular Dual Plural
Nominative उपध्मानीयः
upadhmānīyaḥ
उपध्मानीयौ / उपध्मानीया¹
upadhmānīyau / upadhmānīyā¹
उपध्मानीयाः / उपध्मानीयासः¹
upadhmānīyāḥ / upadhmānīyāsaḥ¹
Vocative उपध्मानीय
upadhmānīya
उपध्मानीयौ / उपध्मानीया¹
upadhmānīyau / upadhmānīyā¹
उपध्मानीयाः / उपध्मानीयासः¹
upadhmānīyāḥ / upadhmānīyāsaḥ¹
Accusative उपध्मानीयम्
upadhmānīyam
उपध्मानीयौ / उपध्मानीया¹
upadhmānīyau / upadhmānīyā¹
उपध्मानीयान्
upadhmānīyān
Instrumental उपध्मानीयेन
upadhmānīyena
उपध्मानीयाभ्याम्
upadhmānīyābhyām
उपध्मानीयैः / उपध्मानीयेभिः¹
upadhmānīyaiḥ / upadhmānīyebhiḥ¹
Dative उपध्मानीयाय
upadhmānīyāya
उपध्मानीयाभ्याम्
upadhmānīyābhyām
उपध्मानीयेभ्यः
upadhmānīyebhyaḥ
Ablative उपध्मानीयात्
upadhmānīyāt
उपध्मानीयाभ्याम्
upadhmānīyābhyām
उपध्मानीयेभ्यः
upadhmānīyebhyaḥ
Genitive उपध्मानीयस्य
upadhmānīyasya
उपध्मानीययोः
upadhmānīyayoḥ
उपध्मानीयानाम्
upadhmānīyānām
Locative उपध्मानीये
upadhmānīye
उपध्मानीययोः
upadhmānīyayoḥ
उपध्मानीयेषु
upadhmānīyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उपध्मानीया (upadhmānīyā)
Singular Dual Plural
Nominative उपध्मानीया
upadhmānīyā
उपध्मानीये
upadhmānīye
उपध्मानीयाः
upadhmānīyāḥ
Vocative उपध्मानीये
upadhmānīye
उपध्मानीये
upadhmānīye
उपध्मानीयाः
upadhmānīyāḥ
Accusative उपध्मानीयाम्
upadhmānīyām
उपध्मानीये
upadhmānīye
उपध्मानीयाः
upadhmānīyāḥ
Instrumental उपध्मानीयया / उपध्मानीया¹
upadhmānīyayā / upadhmānīyā¹
उपध्मानीयाभ्याम्
upadhmānīyābhyām
उपध्मानीयाभिः
upadhmānīyābhiḥ
Dative उपध्मानीयायै
upadhmānīyāyai
उपध्मानीयाभ्याम्
upadhmānīyābhyām
उपध्मानीयाभ्यः
upadhmānīyābhyaḥ
Ablative उपध्मानीयायाः / उपध्मानीयायै²
upadhmānīyāyāḥ / upadhmānīyāyai²
उपध्मानीयाभ्याम्
upadhmānīyābhyām
उपध्मानीयाभ्यः
upadhmānīyābhyaḥ
Genitive उपध्मानीयायाः / उपध्मानीयायै²
upadhmānīyāyāḥ / upadhmānīyāyai²
उपध्मानीययोः
upadhmānīyayoḥ
उपध्मानीयानाम्
upadhmānīyānām
Locative उपध्मानीयायाम्
upadhmānīyāyām
उपध्मानीययोः
upadhmānīyayoḥ
उपध्मानीयासु
upadhmānīyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उपध्मानीय (upadhmānīya)
Singular Dual Plural
Nominative उपध्मानीयम्
upadhmānīyam
उपध्मानीये
upadhmānīye
उपध्मानीयानि / उपध्मानीया¹
upadhmānīyāni / upadhmānīyā¹
Vocative उपध्मानीय
upadhmānīya
उपध्मानीये
upadhmānīye
उपध्मानीयानि / उपध्मानीया¹
upadhmānīyāni / upadhmānīyā¹
Accusative उपध्मानीयम्
upadhmānīyam
उपध्मानीये
upadhmānīye
उपध्मानीयानि / उपध्मानीया¹
upadhmānīyāni / upadhmānīyā¹
Instrumental उपध्मानीयेन
upadhmānīyena
उपध्मानीयाभ्याम्
upadhmānīyābhyām
उपध्मानीयैः / उपध्मानीयेभिः¹
upadhmānīyaiḥ / upadhmānīyebhiḥ¹
Dative उपध्मानीयाय
upadhmānīyāya
उपध्मानीयाभ्याम्
upadhmānīyābhyām
उपध्मानीयेभ्यः
upadhmānīyebhyaḥ
Ablative उपध्मानीयात्
upadhmānīyāt
उपध्मानीयाभ्याम्
upadhmānīyābhyām
उपध्मानीयेभ्यः
upadhmānīyebhyaḥ
Genitive उपध्मानीयस्य
upadhmānīyasya
उपध्मानीययोः
upadhmānīyayoḥ
उपध्मानीयानाम्
upadhmānīyānām
Locative उपध्मानीये
upadhmānīye
उपध्मानीययोः
upadhmānīyayoḥ
उपध्मानीयेषु
upadhmānīyeṣu
Notes
  • ¹Vedic