करणीय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Adjective[edit]

करणीय

  1. Devanagari script form of karaṇīya, which is a gerundive of करोति (karoti, to do)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From कृ (kṛ) +‎ -अनीय (-anīya).

Pronunciation[edit]

Participle[edit]

करणीय (karaṇī́ya) future passive participle (root कृ)

  1. future passive participle of कृ (kṛ)

Declension[edit]

Masculine a-stem declension of करणीय (karaṇī́ya)
Singular Dual Plural
Nominative करणीयः
karaṇī́yaḥ
करणीयौ / करणीया¹
karaṇī́yau / karaṇī́yā¹
करणीयाः / करणीयासः¹
karaṇī́yāḥ / karaṇī́yāsaḥ¹
Vocative करणीय
káraṇīya
करणीयौ / करणीया¹
káraṇīyau / káraṇīyā¹
करणीयाः / करणीयासः¹
káraṇīyāḥ / káraṇīyāsaḥ¹
Accusative करणीयम्
karaṇī́yam
करणीयौ / करणीया¹
karaṇī́yau / karaṇī́yā¹
करणीयान्
karaṇī́yān
Instrumental करणीयेन
karaṇī́yena
करणीयाभ्याम्
karaṇī́yābhyām
करणीयैः / करणीयेभिः¹
karaṇī́yaiḥ / karaṇī́yebhiḥ¹
Dative करणीयाय
karaṇī́yāya
करणीयाभ्याम्
karaṇī́yābhyām
करणीयेभ्यः
karaṇī́yebhyaḥ
Ablative करणीयात्
karaṇī́yāt
करणीयाभ्याम्
karaṇī́yābhyām
करणीयेभ्यः
karaṇī́yebhyaḥ
Genitive करणीयस्य
karaṇī́yasya
करणीययोः
karaṇī́yayoḥ
करणीयानाम्
karaṇī́yānām
Locative करणीये
karaṇī́ye
करणीययोः
karaṇī́yayoḥ
करणीयेषु
karaṇī́yeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of करणीया (karaṇī́yā)
Singular Dual Plural
Nominative करणीया
karaṇī́yā
करणीये
karaṇī́ye
करणीयाः
karaṇī́yāḥ
Vocative करणीये
káraṇīye
करणीये
káraṇīye
करणीयाः
káraṇīyāḥ
Accusative करणीयाम्
karaṇī́yām
करणीये
karaṇī́ye
करणीयाः
karaṇī́yāḥ
Instrumental करणीयया / करणीया¹
karaṇī́yayā / karaṇī́yā¹
करणीयाभ्याम्
karaṇī́yābhyām
करणीयाभिः
karaṇī́yābhiḥ
Dative करणीयायै
karaṇī́yāyai
करणीयाभ्याम्
karaṇī́yābhyām
करणीयाभ्यः
karaṇī́yābhyaḥ
Ablative करणीयायाः / करणीयायै²
karaṇī́yāyāḥ / karaṇī́yāyai²
करणीयाभ्याम्
karaṇī́yābhyām
करणीयाभ्यः
karaṇī́yābhyaḥ
Genitive करणीयायाः / करणीयायै²
karaṇī́yāyāḥ / karaṇī́yāyai²
करणीययोः
karaṇī́yayoḥ
करणीयानाम्
karaṇī́yānām
Locative करणीयायाम्
karaṇī́yāyām
करणीययोः
karaṇī́yayoḥ
करणीयासु
karaṇī́yāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of करणीय (karaṇī́ya)
Singular Dual Plural
Nominative करणीयम्
karaṇī́yam
करणीये
karaṇī́ye
करणीयानि / करणीया¹
karaṇī́yāni / karaṇī́yā¹
Vocative करणीय
káraṇīya
करणीये
káraṇīye
करणीयानि / करणीया¹
káraṇīyāni / káraṇīyā¹
Accusative करणीयम्
karaṇī́yam
करणीये
karaṇī́ye
करणीयानि / करणीया¹
karaṇī́yāni / karaṇī́yā¹
Instrumental करणीयेन
karaṇī́yena
करणीयाभ्याम्
karaṇī́yābhyām
करणीयैः / करणीयेभिः¹
karaṇī́yaiḥ / karaṇī́yebhiḥ¹
Dative करणीयाय
karaṇī́yāya
करणीयाभ्याम्
karaṇī́yābhyām
करणीयेभ्यः
karaṇī́yebhyaḥ
Ablative करणीयात्
karaṇī́yāt
करणीयाभ्याम्
karaṇī́yābhyām
करणीयेभ्यः
karaṇī́yebhyaḥ
Genitive करणीयस्य
karaṇī́yasya
करणीययोः
karaṇī́yayoḥ
करणीयानाम्
karaṇī́yānām
Locative करणीये
karaṇī́ye
करणीययोः
karaṇī́yayoḥ
करणीयेषु
karaṇī́yeṣu
Notes
  • ¹Vedic

References[edit]

Monier Williams (1899) “करणीय”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 254.