करोति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Verb[edit]

करोति (root kar, sixth conjugation)

  1. Devanagari script form of karoti (“to do”)

Conjugation[edit]

Adjective[edit]

करोति (karoti)

  1. Devanagari script form of karoti, which is masculine/neuter locative singular of करोन्त् (karont), present participle of the verb above

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

Altered from earlier Vedic Sanskrit कृणोति (kṛṇóti).

Pronunciation[edit]

Verb[edit]

करोति (karóti) third-singular present indicative (root कृ, class 8, type P, present)

  1. to do
  2. to make

Conjugation[edit]

Present: करोति (karóti), कुरुते (kuruté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third करोति
karóti
कुरुतः
kurutáḥ
कुर्वन्ति
kurvánti
कुरुते
kuruté
कुर्वाते
kurvā́te
कुर्वते
kurváte
Second करोषि
karóṣi
कुरुथः
kurutháḥ
कुरुथ
kuruthá
कुरुषे
kuruṣé
कुर्वाथे
kurvā́the
कुरुध्वे
kurudhvé
First करोमि
karómi
कुर्वः
kurváḥ
कुर्मः
kurmáḥ
कुर्वे
kurvé
कुर्वहे
kurváhe
कुर्महे
kurmáhe
Imperative
Third करोतु
karótu
कुरुताम्
kurutā́m
कुर्वन्तु
kurvántu
कुरुताम्
kurutā́m
कुर्वाताम्
kurvā́tām
कुर्वताम्
kurvátām
Second कुरु / कुरुतात्
kurú / kurutā́t
कुरुतम्
kurutám
कुरुत
kurutá
कुरुष्व
kuruṣvá
कुर्वाथाम्
kurvā́thām
कुरुध्वम्
kurudhvám
First करवाणि
karávāṇi
करवाव
karávāva
करवाम
karávāma
करवै
karávai
करवावहै
karávāvahai
करवामहै
karávāmahai
Optative/Potential
Third कुर्यात्
kuryā́t
कुर्याताम्
kuryā́tām
कुर्युः
kuryúḥ
कुर्वीत
kurvītá
कुर्वीयाताम्
kurvīyā́tām
कुर्वीरन्
kurvīrán
Second कुर्याः
kuryā́ḥ
कुर्यातम्
kuryā́tam
कुर्यात
kuryā́ta
कुर्वीथाः
kurvīthā́ḥ
कुर्वीयाथाम्
kurvīyā́thām
कुर्वीध्वम्
kurvīdhvám
First कुर्याम्
kuryā́m
कुर्याव
kuryā́va
कुर्याम
kuryā́ma
कुर्वीय
kurvīyá
कुर्वीवहि
kurvīváhi
कुर्वीमहि
kurvīmáhi
Participles
कुर्वत्
kurvát
कुर्वाण
kurvāṇá
Imperfect: अकरोत् (ákarot), अकुरुत (ákuruta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकरोत्
ákarot
अकुरुताम्
ákurutām
अकुर्वन्
ákurvan
अकुरुत
ákuruta
अकुर्वाताम्
ákurvātām
अकुर्वत
ákurvata
Second अकरोः
ákaroḥ
अकुरुतम्
ákurutam
अकुरुत
ákuruta
अकुरुथाः
ákuruthāḥ
अकुर्वाथाम्
ákurvāthām
अकुरुध्वम्
ákurudhvam
First अकरवम्
ákaravam
अकुर्व
ákurva
अकुर्म
ákurma
अकुर्वि
ákurvi
अकुर्वहि
ákurvahi
अकुर्महि
ákurmahi

Descendants[edit]