कारयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Verb[edit]

कारयति (root kar, seventh conjugation)

  1. causative of करोति (karoti, to do)

Conjugation[edit]

Adjective[edit]

कारयति (kārayati)

  1. Devanagari script form of kārayati, which is masculine/neuter locative singular of कारयन्त् (kārayant), present participle of the verb

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Etymology 1[edit]

From Proto-Indo-Aryan *kāráyati, from Proto-Indo-Iranian *kāráyati, from Proto-Indo-European *kʷoréyeti, from *kʷer-.[1] Third-person present tense singular causative form of the root कृ (kṛ).

Verb[edit]

कारयति (kāráyati) third-singular present indicative (root कृ, class 10, type P, causative)[2]

  1. to cause to do, act
  2. to make something done by another
Conjugation[edit]
Present: कारयति (kāráyati), कारयते (kāráyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third कारयति
kāráyati
कारयतः
kāráyataḥ
कारयन्ति
kāráyanti
कारयते
kāráyate
कारयेते
kāráyete
कारयन्ते
kāráyante
Second कारयसि
kāráyasi
कारयथः
kāráyathaḥ
कारयथ
kāráyatha
कारयसे
kāráyase
कारयेथे
kāráyethe
कारयध्वे
kāráyadhve
First कारयामि
kāráyāmi
कारयावः
kāráyāvaḥ
कारयामः
kāráyāmaḥ
कारये
kāráye
कारयावहे
kāráyāvahe
कारयामहे
kāráyāmahe
Imperative
Third कारयतु
kāráyatu
कारयताम्
kāráyatām
कारयन्तु
kāráyantu
कारयताम्
kāráyatām
कारयेताम्
kāráyetām
कारयन्ताम्
kāráyantām
Second कारय
kāráya
कारयतम्
kāráyatam
कारयत
kāráyata
कारयस्व
kāráyasva
कारयेथाम्
kāráyethām
कारयध्वम्
kāráyadhvam
First कारयाणि
kāráyāṇi
कारयाव
kāráyāva
कारयाम
kāráyāma
कारयै
kāráyai
कारयावहै
kāráyāvahai
कारयामहै
kāráyāmahai
Optative/Potential
Third कारयेत्
kāráyet
कारयेताम्
kāráyetām
कारयेयुः
kāráyeyuḥ
कारयेत
kāráyeta
कारयेयाताम्
kāráyeyātām
कारयेरन्
kāráyeran
Second कारयेः
kāráyeḥ
कारयेतम्
kāráyetam
कारयेत
kāráyeta
कारयेथाः
kāráyethāḥ
कारयेयाथाम्
kāráyeyāthām
कारयेध्वम्
kāráyedhvam
First कारयेयम्
kāráyeyam
कारयेव
kāráyeva
कारयेम
kāráyema
कारयेय
kāráyeya
कारयेवहि
kāráyevahi
कारयेमहि
kāráyemahi
Participles
कारयत्
kāráyat
कारयमाण / कारयाण¹
kāráyamāṇa / kārayāṇa¹
Notes
  • ¹Later Sanskrit
Imperfect: अकारयत् (ákārayat), अकारयत (ákārayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकारयत्
ákārayat
अकारयताम्
ákārayatām
अकारयन्
ákārayan
अकारयत
ákārayata
अकारयेताम्
ákārayetām
अकारयन्त
ákārayanta
Second अकारयः
ákārayaḥ
अकारयतम्
ákārayatam
अकारयत
ákārayata
अकारयथाः
ákārayathāḥ
अकारयेथाम्
ákārayethām
अकारयध्वम्
ákārayadhvam
First अकारयम्
ákārayam
अकारयाव
ákārayāva
अकारयाम
ákārayāma
अकारये
ákāraye
अकारयावहि
ákārayāvahi
अकारयामहि
ákārayāmahi
Alternative forms[edit]

Etymology 2[edit]

Third-person present tense singular causative form of the root कृ (kṛ, to praise).

Verb[edit]

कारयति (kāráyati) third-singular present indicative (root कृ, class 10, type P, causative)

  1. to cause to commemorate, speak highly of, praise
  2. to call
Descendants[edit]

References[edit]

  1. ^ Rix, Helmut, editor (2001), “*ker-”, in Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 391
  2. ^ Monier Williams (1899) “कारयति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 301.
  3. ^ Turner, Ralph Lilley (1969–1985) “*kārayati²”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press