काषण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Borrowed from Dravidian; compare Telugu కసు (kasu, raw, unripe).

Pronunciation[edit]

Adjective[edit]

काषण (kāṣaṇa) stem

  1. unripe

Declension[edit]

Masculine a-stem declension of काषण
Nom. sg. काषणः (kāṣaṇaḥ)
Gen. sg. काषणस्य (kāṣaṇasya)
Singular Dual Plural
Nominative काषणः (kāṣaṇaḥ) काषणौ (kāṣaṇau) काषणाः (kāṣaṇāḥ)
Vocative काषण (kāṣaṇa) काषणौ (kāṣaṇau) काषणाः (kāṣaṇāḥ)
Accusative काषणम् (kāṣaṇam) काषणौ (kāṣaṇau) काषणान् (kāṣaṇān)
Instrumental काषणेन (kāṣaṇena) काषणाभ्याम् (kāṣaṇābhyām) काषणैः (kāṣaṇaiḥ)
Dative काषणाय (kāṣaṇāya) काषणाभ्याम् (kāṣaṇābhyām) काषणेभ्यः (kāṣaṇebhyaḥ)
Ablative काषणात् (kāṣaṇāt) काषणाभ्याम् (kāṣaṇābhyām) काषणेभ्यः (kāṣaṇebhyaḥ)
Genitive काषणस्य (kāṣaṇasya) काषणयोः (kāṣaṇayoḥ) काषणानाम् (kāṣaṇānām)
Locative काषणे (kāṣaṇe) काषणयोः (kāṣaṇayoḥ) काषणेषु (kāṣaṇeṣu)
Feminine ā-stem declension of काषण
Nom. sg. काषणा (kāṣaṇā)
Gen. sg. काषणायाः (kāṣaṇāyāḥ)
Singular Dual Plural
Nominative काषणा (kāṣaṇā) काषणे (kāṣaṇe) काषणाः (kāṣaṇāḥ)
Vocative काषणे (kāṣaṇe) काषणे (kāṣaṇe) काषणाः (kāṣaṇāḥ)
Accusative काषणाम् (kāṣaṇām) काषणे (kāṣaṇe) काषणाः (kāṣaṇāḥ)
Instrumental काषणया (kāṣaṇayā) काषणाभ्याम् (kāṣaṇābhyām) काषणाभिः (kāṣaṇābhiḥ)
Dative काषणायै (kāṣaṇāyai) काषणाभ्याम् (kāṣaṇābhyām) काषणाभ्यः (kāṣaṇābhyaḥ)
Ablative काषणायाः (kāṣaṇāyāḥ) काषणाभ्याम् (kāṣaṇābhyām) काषणाभ्यः (kāṣaṇābhyaḥ)
Genitive काषणायाः (kāṣaṇāyāḥ) काषणयोः (kāṣaṇayoḥ) काषणानाम् (kāṣaṇānām)
Locative काषणायाम् (kāṣaṇāyām) काषणयोः (kāṣaṇayoḥ) काषणासु (kāṣaṇāsu)
Neuter a-stem declension of काषण
Nom. sg. काषणम् (kāṣaṇam)
Gen. sg. काषणस्य (kāṣaṇasya)
Singular Dual Plural
Nominative काषणम् (kāṣaṇam) काषणे (kāṣaṇe) काषणानि (kāṣaṇāni)
Vocative काषण (kāṣaṇa) काषणे (kāṣaṇe) काषणानि (kāṣaṇāni)
Accusative काषणम् (kāṣaṇam) काषणे (kāṣaṇe) काषणानि (kāṣaṇāni)
Instrumental काषणेन (kāṣaṇena) काषणाभ्याम् (kāṣaṇābhyām) काषणैः (kāṣaṇaiḥ)
Dative काषणाय (kāṣaṇāya) काषणाभ्याम् (kāṣaṇābhyām) काषणेभ्यः (kāṣaṇebhyaḥ)
Ablative काषणात् (kāṣaṇāt) काषणाभ्याम् (kāṣaṇābhyām) काषणेभ्यः (kāṣaṇebhyaḥ)
Genitive काषणस्य (kāṣaṇasya) काषणयोः (kāṣaṇayoḥ) काषणानाम् (kāṣaṇānām)
Locative काषणे (kāṣaṇe) काषणयोः (kāṣaṇayoḥ) काषणेषु (kāṣaṇeṣu)

References[edit]

  • Monier Williams (1899) “काषण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 281/1.
  • Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 87