केशव

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Related to केश (keśa)

Pronunciation[edit]

Proper noun[edit]

केशव (keśava) stemm

  1. (Hinduism) an epithet of Vishnu and Krishna.

Declension[edit]

Masculine a-stem declension of केशव (keśava)
Singular Dual Plural
Nominative केशवः
keśavaḥ
केशवौ / केशवा¹
keśavau / keśavā¹
केशवाः / केशवासः¹
keśavāḥ / keśavāsaḥ¹
Vocative केशव
keśava
केशवौ / केशवा¹
keśavau / keśavā¹
केशवाः / केशवासः¹
keśavāḥ / keśavāsaḥ¹
Accusative केशवम्
keśavam
केशवौ / केशवा¹
keśavau / keśavā¹
केशवान्
keśavān
Instrumental केशवेन
keśavena
केशवाभ्याम्
keśavābhyām
केशवैः / केशवेभिः¹
keśavaiḥ / keśavebhiḥ¹
Dative केशवाय
keśavāya
केशवाभ्याम्
keśavābhyām
केशवेभ्यः
keśavebhyaḥ
Ablative केशवात्
keśavāt
केशवाभ्याम्
keśavābhyām
केशवेभ्यः
keśavebhyaḥ
Genitive केशवस्य
keśavasya
केशवयोः
keśavayoḥ
केशवानाम्
keśavānām
Locative केशवे
keśave
केशवयोः
keśavayoḥ
केशवेषु
keśaveṣu
Notes
  • ¹Vedic