क्रीडाङ्गन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

From क्रीडा (krīḍā) +‎ अङ्गन (aṅgana).

Pronunciation[edit]

Noun[edit]

क्रीडाङ्गन (krīḍāṅgana) stemn

  1. (New Sanskrit) playground

Declension[edit]

Neuter a-stem declension of क्रीडाङ्गन (krīḍāṅgana)
Singular Dual Plural
Nominative क्रीडाङ्गनम्
krīḍāṅganam
क्रीडाङ्गने
krīḍāṅgane
क्रीडाङ्गनानि
krīḍāṅganāni
Vocative क्रीडाङ्गन
krīḍāṅgana
क्रीडाङ्गने
krīḍāṅgane
क्रीडाङ्गनानि
krīḍāṅganāni
Accusative क्रीडाङ्गनम्
krīḍāṅganam
क्रीडाङ्गने
krīḍāṅgane
क्रीडाङ्गनानि
krīḍāṅganāni
Instrumental क्रीडाङ्गनेन
krīḍāṅganena
क्रीडाङ्गनाभ्याम्
krīḍāṅganābhyām
क्रीडाङ्गनैः
krīḍāṅganaiḥ
Dative क्रीडाङ्गनाय
krīḍāṅganāya
क्रीडाङ्गनाभ्याम्
krīḍāṅganābhyām
क्रीडाङ्गनेभ्यः
krīḍāṅganebhyaḥ
Ablative क्रीडाङ्गनात्
krīḍāṅganāt
क्रीडाङ्गनाभ्याम्
krīḍāṅganābhyām
क्रीडाङ्गनेभ्यः
krīḍāṅganebhyaḥ
Genitive क्रीडाङ्गनस्य
krīḍāṅganasya
क्रीडाङ्गनयोः
krīḍāṅganayoḥ
क्रीडाङ्गनानाम्
krīḍāṅganānām
Locative क्रीडाङ्गने
krīḍāṅgane
क्रीडाङ्गनयोः
krīḍāṅganayoḥ
क्रीडाङ्गनेषु
krīḍāṅganeṣu