क्रुध्यति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Iranian *krawdʰ- (to be angry). Cognate with Avestan 𐬑𐬭𐬀𐬊𐬛𐬀𐬌𐬙𐬌 (xraodaiti).

Pronunciation[edit]

Verb[edit]

क्रुध्यति (krúdhyati) third-singular present indicative (root क्रुध्, class 4, type P)

  1. to become angry

Conjugation[edit]

Present: क्रुध्यति (krúdhyati), क्रुध्यते (krúdhyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third क्रुध्यति
krúdhyati
क्रुध्यतः
krúdhyataḥ
क्रुध्यन्ति
krúdhyanti
क्रुध्यते
krúdhyate
क्रुध्येते
krúdhyete
क्रुध्यन्ते
krúdhyante
Second क्रुध्यसि
krúdhyasi
क्रुध्यथः
krúdhyathaḥ
क्रुध्यथ
krúdhyatha
क्रुध्यसे
krúdhyase
क्रुध्येथे
krúdhyethe
क्रुध्यध्वे
krúdhyadhve
First क्रुध्यामि
krúdhyāmi
क्रुध्यावः
krúdhyāvaḥ
क्रुध्यामः
krúdhyāmaḥ
क्रुध्ये
krúdhye
क्रुध्यावहे
krúdhyāvahe
क्रुध्यामहे
krúdhyāmahe
Imperative
Third क्रुध्यतु
krúdhyatu
क्रुध्यताम्
krúdhyatām
क्रुध्यन्तु
krúdhyantu
क्रुध्यताम्
krúdhyatām
क्रुध्येताम्
krúdhyetām
क्रुध्यन्ताम्
krúdhyantām
Second क्रुध्य
krúdhya
क्रुध्यतम्
krúdhyatam
क्रुध्यत
krúdhyata
क्रुध्यस्व
krúdhyasva
क्रुध्येथाम्
krúdhyethām
क्रुध्यध्वम्
krúdhyadhvam
First क्रुध्यानि
krúdhyāni
क्रुध्याव
krúdhyāva
क्रुध्याम
krúdhyāma
क्रुध्यै
krúdhyai
क्रुध्यावहै
krúdhyāvahai
क्रुध्यामहै
krúdhyāmahai
Optative/Potential
Third क्रुध्येत्
krúdhyet
क्रुध्येताम्
krúdhyetām
क्रुध्येयुः
krúdhyeyuḥ
क्रुध्येत
krúdhyeta
क्रुध्येयाताम्
krúdhyeyātām
क्रुध्येरन्
krúdhyeran
Second क्रुध्येः
krúdhyeḥ
क्रुध्येतम्
krúdhyetam
क्रुध्येत
krúdhyeta
क्रुध्येथाः
krúdhyethāḥ
क्रुध्येयाथाम्
krúdhyeyāthām
क्रुध्येध्वम्
krúdhyedhvam
First क्रुध्येयम्
krúdhyeyam
क्रुध्येव
krúdhyeva
क्रुध्येम
krúdhyema
क्रुध्येय
krúdhyeya
क्रुध्येवहि
krúdhyevahi
क्रुध्येमहि
krúdhyemahi
Participles
क्रुध्यत्
krúdhyat
क्रुध्यमान
krúdhyamāna
Imperfect: अक्रुध्यत् (ákrudhyat), अक्रुध्यत (ákrudhyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अक्रुध्यत्
ákrudhyat
अक्रुध्यताम्
ákrudhyatām
अक्रुध्यन्
ákrudhyan
अक्रुध्यत
ákrudhyata
अक्रुध्येताम्
ákrudhyetām
अक्रुध्यन्त
ákrudhyanta
Second अक्रुध्यः
ákrudhyaḥ
अक्रुध्यतम्
ákrudhyatam
अक्रुध्यत
ákrudhyata
अक्रुध्यथाः
ákrudhyathāḥ
अक्रुध्येथाम्
ákrudhyethām
अक्रुध्यध्वम्
ákrudhyadhvam
First अक्रुध्यम्
ákrudhyam
अक्रुध्याव
ákrudhyāva
अक्रुध्याम
ákrudhyāma
अक्रुध्ये
ákrudhye
अक्रुध्यावहि
ákrudhyāvahi
अक्रुध्यामहि
ákrudhyāmahi

Related terms[edit]

Descendants[edit]

  • Pali: kujjhati
  • Maharastri Prakrit: 𑀓𑀼𑀚𑁆𑀛𑀇 (kujjhaï)