क्लान्तमनस्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of क्लान्त (klānta, tired) +‎ मनस् (mánas, mind), literally tired [from the] mind.

Pronunciation[edit]

Adjective[edit]

क्लान्तमनस् (klāntamanas) stem

  1. languid, low-spirited

Declension[edit]

Masculine as-stem declension of क्लान्तमनस् (klāntamanas)
Singular Dual Plural
Nominative क्लान्तमनाः
klāntamanāḥ
क्लान्तमनसौ / क्लान्तमनसा¹
klāntamanasau / klāntamanasā¹
क्लान्तमनसः / क्लान्तमनाः¹
klāntamanasaḥ / klāntamanāḥ¹
Vocative क्लान्तमनः
klāntamanaḥ
क्लान्तमनसौ / क्लान्तमनसा¹
klāntamanasau / klāntamanasā¹
क्लान्तमनसः / क्लान्तमनाः¹
klāntamanasaḥ / klāntamanāḥ¹
Accusative क्लान्तमनसम् / क्लान्तमनाम्¹
klāntamanasam / klāntamanām¹
क्लान्तमनसौ / क्लान्तमनसा¹
klāntamanasau / klāntamanasā¹
क्लान्तमनसः / क्लान्तमनाः¹
klāntamanasaḥ / klāntamanāḥ¹
Instrumental क्लान्तमनसा
klāntamanasā
क्लान्तमनोभ्याम्
klāntamanobhyām
क्लान्तमनोभिः
klāntamanobhiḥ
Dative क्लान्तमनसे
klāntamanase
क्लान्तमनोभ्याम्
klāntamanobhyām
क्लान्तमनोभ्यः
klāntamanobhyaḥ
Ablative क्लान्तमनसः
klāntamanasaḥ
क्लान्तमनोभ्याम्
klāntamanobhyām
क्लान्तमनोभ्यः
klāntamanobhyaḥ
Genitive क्लान्तमनसः
klāntamanasaḥ
क्लान्तमनसोः
klāntamanasoḥ
क्लान्तमनसाम्
klāntamanasām
Locative क्लान्तमनसि
klāntamanasi
क्लान्तमनसोः
klāntamanasoḥ
क्लान्तमनःसु
klāntamanaḥsu
Notes
  • ¹Vedic
Feminine ī-stem declension of क्लान्तमनसी (klāntamanasī)
Singular Dual Plural
Nominative क्लान्तमनसी
klāntamanasī
क्लान्तमनस्यौ / क्लान्तमनसी¹
klāntamanasyau / klāntamanasī¹
क्लान्तमनस्यः / क्लान्तमनसीः¹
klāntamanasyaḥ / klāntamanasīḥ¹
Vocative क्लान्तमनसि
klāntamanasi
क्लान्तमनस्यौ / क्लान्तमनसी¹
klāntamanasyau / klāntamanasī¹
क्लान्तमनस्यः / क्लान्तमनसीः¹
klāntamanasyaḥ / klāntamanasīḥ¹
Accusative क्लान्तमनसीम्
klāntamanasīm
क्लान्तमनस्यौ / क्लान्तमनसी¹
klāntamanasyau / klāntamanasī¹
क्लान्तमनसीः
klāntamanasīḥ
Instrumental क्लान्तमनस्या
klāntamanasyā
क्लान्तमनसीभ्याम्
klāntamanasībhyām
क्लान्तमनसीभिः
klāntamanasībhiḥ
Dative क्लान्तमनस्यै
klāntamanasyai
क्लान्तमनसीभ्याम्
klāntamanasībhyām
क्लान्तमनसीभ्यः
klāntamanasībhyaḥ
Ablative क्लान्तमनस्याः / क्लान्तमनस्यै²
klāntamanasyāḥ / klāntamanasyai²
क्लान्तमनसीभ्याम्
klāntamanasībhyām
क्लान्तमनसीभ्यः
klāntamanasībhyaḥ
Genitive क्लान्तमनस्याः / क्लान्तमनस्यै²
klāntamanasyāḥ / klāntamanasyai²
क्लान्तमनस्योः
klāntamanasyoḥ
क्लान्तमनसीनाम्
klāntamanasīnām
Locative क्लान्तमनस्याम्
klāntamanasyām
क्लान्तमनस्योः
klāntamanasyoḥ
क्लान्तमनसीषु
klāntamanasīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter as-stem declension of क्लान्तमनस् (klāntamanas)
Singular Dual Plural
Nominative क्लान्तमनः
klāntamanaḥ
क्लान्तमनसी
klāntamanasī
क्लान्तमनांसि
klāntamanāṃsi
Vocative क्लान्तमनः
klāntamanaḥ
क्लान्तमनसी
klāntamanasī
क्लान्तमनांसि
klāntamanāṃsi
Accusative क्लान्तमनः
klāntamanaḥ
क्लान्तमनसी
klāntamanasī
क्लान्तमनांसि
klāntamanāṃsi
Instrumental क्लान्तमनसा
klāntamanasā
क्लान्तमनोभ्याम्
klāntamanobhyām
क्लान्तमनोभिः
klāntamanobhiḥ
Dative क्लान्तमनसे
klāntamanase
क्लान्तमनोभ्याम्
klāntamanobhyām
क्लान्तमनोभ्यः
klāntamanobhyaḥ
Ablative क्लान्तमनसः
klāntamanasaḥ
क्लान्तमनोभ्याम्
klāntamanobhyām
क्लान्तमनोभ्यः
klāntamanobhyaḥ
Genitive क्लान्तमनसः
klāntamanasaḥ
क्लान्तमनसोः
klāntamanasoḥ
क्लान्तमनसाम्
klāntamanasām
Locative क्लान्तमनसि
klāntamanasi
क्लान्तमनसोः
klāntamanasoḥ
क्लान्तमनःसु
klāntamanaḥsu

Further reading[edit]