क्षुत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology 1[edit]

From the root क्षु (kṣu, to sneeze).

Pronunciation[edit]

Noun[edit]

क्षुत् (kṣut) stemf (Classical Sanskrit)

  1. a sneeze
    Synonyms: see Thesaurus:छिक्का
Declension[edit]
Feminine ut-stem declension of क्षुत् (kṣut)
Singular Dual Plural
Nominative क्षुत्
kṣut
क्षुतौ
kṣutau
क्षुतः
kṣutaḥ
Vocative क्षुत्
kṣut
क्षुतौ
kṣutau
क्षुतः
kṣutaḥ
Accusative क्षुतम्
kṣutam
क्षुतौ
kṣutau
क्षुतः
kṣutaḥ
Instrumental क्षुता
kṣutā
क्षुद्भ्याम्
kṣudbhyām
क्षुद्भिः
kṣudbhiḥ
Dative क्षुते
kṣute
क्षुद्भ्याम्
kṣudbhyām
क्षुद्भ्यः
kṣudbhyaḥ
Ablative क्षुतः
kṣutaḥ
क्षुद्भ्याम्
kṣudbhyām
क्षुद्भ्यः
kṣudbhyaḥ
Genitive क्षुतः
kṣutaḥ
क्षुतोः
kṣutoḥ
क्षुताम्
kṣutām
Locative क्षुति
kṣuti
क्षुतोः
kṣutoḥ
क्षुत्सु
kṣutsu

Etymology 2[edit]

See the etymology of the corresponding lemma form.

Pronunciation[edit]

Noun[edit]

क्षुत् (kṣútf

  1. nominative/vocative singular of क्षुध् (kṣúdh)
  2. Combining form of क्षुध् (kṣúdh)

Further reading[edit]