क्षुल्ल

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From an earlier *kṣudlá, from an even earlier क्षुद्र (kṣudrá, tiny, minute); see there for more.[1][2][3]

Pronunciation[edit]

Adjective[edit]

क्षुल्ल (kṣulla) stem

  1. small, little, minute
  2. inferior

Declension[edit]

Masculine a-stem declension of क्षुल्ल (kṣulla)
Singular Dual Plural
Nominative क्षुल्लः
kṣullaḥ
क्षुल्लौ / क्षुल्ला¹
kṣullau / kṣullā¹
क्षुल्लाः / क्षुल्लासः¹
kṣullāḥ / kṣullāsaḥ¹
Vocative क्षुल्ल
kṣulla
क्षुल्लौ / क्षुल्ला¹
kṣullau / kṣullā¹
क्षुल्लाः / क्षुल्लासः¹
kṣullāḥ / kṣullāsaḥ¹
Accusative क्षुल्लम्
kṣullam
क्षुल्लौ / क्षुल्ला¹
kṣullau / kṣullā¹
क्षुल्लान्
kṣullān
Instrumental क्षुल्लेन
kṣullena
क्षुल्लाभ्याम्
kṣullābhyām
क्षुल्लैः / क्षुल्लेभिः¹
kṣullaiḥ / kṣullebhiḥ¹
Dative क्षुल्लाय
kṣullāya
क्षुल्लाभ्याम्
kṣullābhyām
क्षुल्लेभ्यः
kṣullebhyaḥ
Ablative क्षुल्लात्
kṣullāt
क्षुल्लाभ्याम्
kṣullābhyām
क्षुल्लेभ्यः
kṣullebhyaḥ
Genitive क्षुल्लस्य
kṣullasya
क्षुल्लयोः
kṣullayoḥ
क्षुल्लानाम्
kṣullānām
Locative क्षुल्ले
kṣulle
क्षुल्लयोः
kṣullayoḥ
क्षुल्लेषु
kṣulleṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्षुल्ला (kṣullā)
Singular Dual Plural
Nominative क्षुल्ला
kṣullā
क्षुल्ले
kṣulle
क्षुल्लाः
kṣullāḥ
Vocative क्षुल्ले
kṣulle
क्षुल्ले
kṣulle
क्षुल्लाः
kṣullāḥ
Accusative क्षुल्लाम्
kṣullām
क्षुल्ले
kṣulle
क्षुल्लाः
kṣullāḥ
Instrumental क्षुल्लया / क्षुल्ला¹
kṣullayā / kṣullā¹
क्षुल्लाभ्याम्
kṣullābhyām
क्षुल्लाभिः
kṣullābhiḥ
Dative क्षुल्लायै
kṣullāyai
क्षुल्लाभ्याम्
kṣullābhyām
क्षुल्लाभ्यः
kṣullābhyaḥ
Ablative क्षुल्लायाः / क्षुल्लायै²
kṣullāyāḥ / kṣullāyai²
क्षुल्लाभ्याम्
kṣullābhyām
क्षुल्लाभ्यः
kṣullābhyaḥ
Genitive क्षुल्लायाः / क्षुल्लायै²
kṣullāyāḥ / kṣullāyai²
क्षुल्लयोः
kṣullayoḥ
क्षुल्लानाम्
kṣullānām
Locative क्षुल्लायाम्
kṣullāyām
क्षुल्लयोः
kṣullayoḥ
क्षुल्लासु
kṣullāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्षुल्ल (kṣulla)
Singular Dual Plural
Nominative क्षुल्लम्
kṣullam
क्षुल्ले
kṣulle
क्षुल्लानि / क्षुल्ला¹
kṣullāni / kṣullā¹
Vocative क्षुल्ल
kṣulla
क्षुल्ले
kṣulle
क्षुल्लानि / क्षुल्ला¹
kṣullāni / kṣullā¹
Accusative क्षुल्लम्
kṣullam
क्षुल्ले
kṣulle
क्षुल्लानि / क्षुल्ला¹
kṣullāni / kṣullā¹
Instrumental क्षुल्लेन
kṣullena
क्षुल्लाभ्याम्
kṣullābhyām
क्षुल्लैः / क्षुल्लेभिः¹
kṣullaiḥ / kṣullebhiḥ¹
Dative क्षुल्लाय
kṣullāya
क्षुल्लाभ्याम्
kṣullābhyām
क्षुल्लेभ्यः
kṣullebhyaḥ
Ablative क्षुल्लात्
kṣullāt
क्षुल्लाभ्याम्
kṣullābhyām
क्षुल्लेभ्यः
kṣullebhyaḥ
Genitive क्षुल्लस्य
kṣullasya
क्षुल्लयोः
kṣullayoḥ
क्षुल्लानाम्
kṣullānām
Locative क्षुल्ले
kṣulle
क्षुल्लयोः
kṣullayoḥ
क्षुल्लेषु
kṣulleṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]

References[edit]

  1. ^ Turner, Ralph Lilley (1969–1985) “kṣulla”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 194
  2. ^ Chatterji, Suniti Kumar (1926) The Origin and Development of the Bengali Language[1], volume 1, Calcutta: Calcutta University Press, page 485
  3. ^ Chatterji, Suniti Kumar (1954) Bhartiya Aryabhasha Aur Hindi, Rajkamal Prakashan, page 73