ग्रीवा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *griHwáH, from Proto-Indo-Iranian *griHwáH, from Proto-Indo-European *gʷriHwéh₂. Cognate with Avestan 𐬔𐬭𐬍𐬎𐬎𐬁 (grīuuā), Latvian grĩva (river mouth), Proto-Slavic *griva (mane).

Pronunciation[edit]

Noun[edit]

ग्रीवा (grīvā́) stemf

  1. the back part of the neck, nape, neck (in the earlier literature generally used in plural)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.48.17:
      मा काकम्बीरमुद वर्हो वनस्पतिमशस्तीर्वि हि नीनशः। मोत सूरो अह एवा चन ग्रीवा आदधते वेः।
      mā kākambīramuda varho vanaspatimaśastīrvi hi nīnaśaḥ. mota sūro aha evā cana grīvā ādadhate veḥ.
      Tear not up by the roots the Kakambira tree: destroy thou all malignity. Let them not snare by day the neck of that Celestial Bird the Sun.

Declension[edit]

Feminine ā-stem declension of ग्रीवा (grīvā́)
Singular Dual Plural
Nominative ग्रीवा
grīvā́
ग्रीवे
grīvé
ग्रीवाः
grīvā́ḥ
Vocative ग्रीवे
grī́ve
ग्रीवे
grī́ve
ग्रीवाः
grī́vāḥ
Accusative ग्रीवाम्
grīvā́m
ग्रीवे
grīvé
ग्रीवाः
grīvā́ḥ
Instrumental ग्रीवया / ग्रीवा¹
grīváyā / grīvā́¹
ग्रीवाभ्याम्
grīvā́bhyām
ग्रीवाभिः
grīvā́bhiḥ
Dative ग्रीवायै
grīvā́yai
ग्रीवाभ्याम्
grīvā́bhyām
ग्रीवाभ्यः
grīvā́bhyaḥ
Ablative ग्रीवायाः / ग्रीवायै²
grīvā́yāḥ / grīvā́yai²
ग्रीवाभ्याम्
grīvā́bhyām
ग्रीवाभ्यः
grīvā́bhyaḥ
Genitive ग्रीवायाः / ग्रीवायै²
grīvā́yāḥ / grīvā́yai²
ग्रीवयोः
grīváyoḥ
ग्रीवाणाम्
grīvā́ṇām
Locative ग्रीवायाम्
grīvā́yām
ग्रीवयोः
grīváyoḥ
ग्रीवासु
grīvā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

  • Malayalam: ഗ്രീവ (grīva)

References[edit]