घृण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From Proto-Indo-Aryan *gʰr̥nás, from Proto-Indo-Iranian *gʰr̥nás, from Proto-Indo-European *gʷʰr̥-nó-s, from *gʷʰer- (warm, hot).

Pronunciation[edit]

Noun[edit]

घृण (ghṛṇá) stemm

  1. heat, ardour, sunshine

Declension[edit]

Masculine a-stem declension of घृण (ghṛṇá)
Singular Dual Plural
Nominative घृणः
ghṛṇáḥ
घृणौ / घृणा¹
ghṛṇaú / ghṛṇā́¹
घृणाः / घृणासः¹
ghṛṇā́ḥ / ghṛṇā́saḥ¹
Vocative घृण
ghṛ́ṇa
घृणौ / घृणा¹
ghṛ́ṇau / ghṛ́ṇā¹
घृणाः / घृणासः¹
ghṛ́ṇāḥ / ghṛ́ṇāsaḥ¹
Accusative घृणम्
ghṛṇám
घृणौ / घृणा¹
ghṛṇaú / ghṛṇā́¹
घृणान्
ghṛṇā́n
Instrumental घृणेन
ghṛṇéna
घृणाभ्याम्
ghṛṇā́bhyām
घृणैः / घृणेभिः¹
ghṛṇaíḥ / ghṛṇébhiḥ¹
Dative घृणाय
ghṛṇā́ya
घृणाभ्याम्
ghṛṇā́bhyām
घृणेभ्यः
ghṛṇébhyaḥ
Ablative घृणात्
ghṛṇā́t
घृणाभ्याम्
ghṛṇā́bhyām
घृणेभ्यः
ghṛṇébhyaḥ
Genitive घृणस्य
ghṛṇásya
घृणयोः
ghṛṇáyoḥ
घृणानाम्
ghṛṇā́nām
Locative घृणे
ghṛṇé
घृणयोः
ghṛṇáyoḥ
घृणेषु
ghṛṇéṣu
Notes
  • ¹Vedic

Derived terms[edit]

References[edit]