जामातृ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *ȷ́ā́mātā (son-in-law), from Proto-Indo-European *ǵem- (to marry). Cognate with Avestan 𐬰𐬁𐬨𐬁𐬙𐬀𐬭 (zāmātar, son-in-law), Persian داماد (dâmâd), Ancient Greek γαμβρός (gambrós, any relative by marriage), γάμος (gámos) (whence English -gamy).

Pronunciation[edit]

Noun[edit]

जामातृ (jā́mātṛ) stemm

  1. a son-in-law
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.26.21:
      तव वायव् ऋतस्पते त्वष्टुर् जामातर् अद्भुत ।
      अवांस्य् आ वृणीमहे ॥
      tava vāyav ṛtaspate tvaṣṭur jāmātar adbhuta.
      avāṃsy ā vṛṇīmahe.
      Wonderful Vāyu, Lord of the Order, O thou who art Tvaṣṭar's son-in-law,
      Thy saving succour we elect.

Declension[edit]

Both 'a' and 'ā' occur in the strong stem:

Masculine ṛ-stem declension of जामातृ (jā́mātṛ)
Singular Dual Plural
Nominative जामाता
jā́mātā
जामातरौ / जामातरा¹
jā́mātarau / jā́mātarā¹
जामातरः
jā́mātaraḥ
Vocative जामातः
jā́mātaḥ
जामातरौ / जामातरा¹
jā́mātarau / jā́mātarā¹
जामातरः
jā́mātaraḥ
Accusative जामातरम्
jā́mātaram
जामातरौ / जामातरा¹
jā́mātarau / jā́mātarā¹
जामातॄन्
jā́mātṝn
Instrumental जामात्रा
jā́mātrā
जामातृभ्याम्
jā́mātṛbhyām
जामातृभिः
jā́mātṛbhiḥ
Dative जामात्रे
jā́mātre
जामातृभ्याम्
jā́mātṛbhyām
जामातृभ्यः
jā́mātṛbhyaḥ
Ablative जामातुः
jā́mātuḥ
जामातृभ्याम्
jā́mātṛbhyām
जामातृभ्यः
jā́mātṛbhyaḥ
Genitive जामातुः
jā́mātuḥ
जामात्रोः
jā́mātroḥ
जामातॄणाम्
jā́mātṝṇām
Locative जामातरि
jā́mātari
जामात्रोः
jā́mātroḥ
जामातृषु
jā́mātṛṣu
Notes
  • ¹Vedic
Masculine ṛ-stem declension of जामातृ (jā́mātṛ)
Singular Dual Plural
Nominative जामाता
jā́mātā
जामातारौ / जामातारा¹
jā́mātārau / jā́mātārā¹
जामातारः
jā́mātāraḥ
Vocative जामातः
jā́mātaḥ
जामातारौ / जामातारा¹
jā́mātārau / jā́mātārā¹
जामातारः
jā́mātāraḥ
Accusative जामातारम्
jā́mātāram
जामातारौ / जामातारा¹
jā́mātārau / jā́mātārā¹
जामातॄन्
jā́mātṝn
Instrumental जामात्रा
jā́mātrā
जामातृभ्याम्
jā́mātṛbhyām
जामातृभिः
jā́mātṛbhiḥ
Dative जामात्रे
jā́mātre
जामातृभ्याम्
jā́mātṛbhyām
जामातृभ्यः
jā́mātṛbhyaḥ
Ablative जामातुः
jā́mātuḥ
जामातृभ्याम्
jā́mātṛbhyām
जामातृभ्यः
jā́mātṛbhyaḥ
Genitive जामातुः
jā́mātuḥ
जामात्रोः
jā́mātroḥ
जामातॄणाम्
jā́mātṝṇām
Locative जामातरि
jā́mātari
जामात्रोः
jā́mātroḥ
जामातृषु
jā́mātṛṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]