तप्स्यति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Verb[edit]

तप्स्यति (tapsyáti) third-singular present indicative (root तप्, class 1, type P, future)

  1. future of तप् (tap)

Conjugation[edit]

Future: तप्स्यति (tapsyáti), तप्स्यते (tapsyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third तप्स्यति
tapsyáti
तप्स्यतः
tapsyátaḥ
तप्स्यन्ति
tapsyánti
तप्स्यते
tapsyáte
तप्स्येते
tapsyéte
तप्स्यन्ते
tapsyánte
Second तप्स्यसि
tapsyási
तप्स्यथः
tapsyáthaḥ
तप्स्यथ
tapsyátha
तप्स्यसे
tapsyáse
तप्स्येथे
tapsyéthe
तप्स्यध्वे
tapsyádhve
First तप्स्यामि
tapsyā́mi
तप्स्यावः
tapsyā́vaḥ
तप्स्यामः
tapsyā́maḥ
तप्स्ये
tapsyé
तप्स्यावहे
tapsyā́vahe
तप्स्यामहे
tapsyā́mahe
Participles
तप्स्यत्
tapsyát
तप्स्यमान
tapsyámāna
Conditional: अतप्स्यत् (átapsyat), अतप्स्यत (átapsyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अतप्स्यत्
átapsyat
अतप्स्यताम्
átapsyatām
अतप्स्यन्
átapsyan
अतप्स्यत
átapsyata
अतप्स्येताम्
átapsyetām
अतप्स्यन्त
átapsyanta
Second अतप्स्यः
átapsyaḥ
अतप्स्यतम्
átapsyatam
अतप्स्यत
átapsyata
अतप्स्यथाः
átapsyathāḥ
अतप्स्येथाम्
átapsyethām
अतप्स्यध्वम्
átapsyadhvam
First अतप्स्यम्
átapsyam
अतप्स्याव
átapsyāva
अतप्स्याम
átapsyāma
अतप्स्ये
átapsye
अतप्स्यावहि
átapsyāvahi
अतप्स्यामहि
átapsyāmahi