तमिस्रा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *támHsraH (darkness; dark night), from Proto-Indo-European *témH-(e)s-ros (darkness), from *temH- (to be dark).

Cognate with Avestan 𐬙𐬄𐬚𐬭𐬀 (tąθra, darkness), Latin tenebrae, German finster (dark, gloomy). See also तमिस्र (támisra).

Pronunciation[edit]

Noun[edit]

तमिस्रा (támisrā) stemf

  1. a dark night
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.27.14:
      अदिते मित्र वरुणोत मृळ यद्वो वयं चकृमा कच्चिदागः ।
      उर्वश्यामभयं ज्योतिरिन्द्र मा नो दीर्घा अभि नशन्तमिस्राः
      adite mitra varuṇota mṛḷa yadvo vayaṃ cakṛmā kaccidāgaḥ.
      urvaśyāmabhayaṃ jyotirindra mā no dīrghā abhi naśantamisrāḥ.
      Aditi, Mitra, Varuṇa, forgive us however we have erred and sinned against you.
      May I obtain the broad light free from peril: O Indra, let not the long, dark nights harm us.

Declension[edit]

Feminine ā-stem declension of तमिस्रा (támisrā)
Singular Dual Plural
Nominative तमिस्रा
támisrā
तमिस्रे
támisre
तमिस्राः
támisrāḥ
Vocative तमिस्रे
támisre
तमिस्रे
támisre
तमिस्राः
támisrāḥ
Accusative तमिस्राम्
támisrām
तमिस्रे
támisre
तमिस्राः
támisrāḥ
Instrumental तमिस्रया / तमिस्रा¹
támisrayā / támisrā¹
तमिस्राभ्याम्
támisrābhyām
तमिस्राभिः
támisrābhiḥ
Dative तमिस्रायै
támisrāyai
तमिस्राभ्याम्
támisrābhyām
तमिस्राभ्यः
támisrābhyaḥ
Ablative तमिस्रायाः / तमिस्रायै²
támisrāyāḥ / támisrāyai²
तमिस्राभ्याम्
támisrābhyām
तमिस्राभ्यः
támisrābhyaḥ
Genitive तमिस्रायाः / तमिस्रायै²
támisrāyāḥ / támisrāyai²
तमिस्रयोः
támisrayoḥ
तमिस्राणाम्
támisrāṇām
Locative तमिस्रायाम्
támisrāyām
तमिस्रयोः
támisrayoḥ
तमिस्रासु
támisrāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References[edit]